2023-05-16

(चि॰)

वैशाखः-02-27 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-02🌞🌌 , माधवः-02-27🌞🪐 , मङ्गलः

  • Indian civil date: 1945-02-26, Islamic: 1444-10-25 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः (≈माधवः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:36; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►08:13; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►23:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवम्►12:17; तैतिलम्►23:36; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-62.46° → -62.06°), शुक्रः (-44.21° → -44.31°), शनिः (78.56° → 79.48°), गुरुः (25.07° → 25.80°), बुधः (19.03° → 19.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:46-12:05🌞-18:23🌇
चन्द्रः ⬇15:34 ⬆03:44*
शनिः ⬇12:57 ⬆01:13*
गुरुः ⬇16:35 ⬆04:12*
मङ्गलः ⬆10:12 ⬇22:51
शुक्रः ⬆08:52 ⬇21:37
बुधः ⬇17:00 ⬆04:33*
राहुः ⬇16:48 ⬆04:22*
केतुः ⬆16:48 ⬇04:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:56-10:30; मध्याह्नः—12:05-13:39; अपराह्णः—15:14-16:49; सायाह्नः—18:23-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:11-15:01; सायाह्नः-मु॰2—16:42-17:33; सायाह्नः-मु॰3—17:33-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:01; मध्यरात्रिः—22:56-01:13

  • राहुकालः—15:14-16:49; यमघण्टः—08:56-10:30; गुलिककालः—12:05-13:39

  • शूलम्—उदीची (►10:49); परिहारः–क्षीरम्

उत्सवाः

  • हरिवासरः

हरिवासरः

  • →06:40

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details