2023-05-21

(चि॰)

ज्यैष्ठः-03-02 ,वृषभः-रोहिणी🌛🌌 , वृषभः-कृत्तिका-02-07🌞🌌 , शुक्रः-03-01🌞🪐 , भानुः

  • Indian civil date: 1945-02-31, Islamic: 1444-11-01 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►22:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:03; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►16:40; धृतिः►
  • २|🌛-🌞|करणम् — बालवम्►09:46; कौलवम्►22:09; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.57° → 23.05°), शनिः (83.14° → 84.06°), मङ्गलः (-60.48° → -60.09°), गुरुः (28.75° → 29.49°), शुक्रः (-44.68° → -44.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:05🌞-18:25🌇
चन्द्रः ⬆06:53 ⬇20:06
शनिः ⬇12:39 ⬆00:54*
गुरुः ⬇16:20 ⬆03:56*
मङ्गलः ⬆10:05 ⬇22:43
शुक्रः ⬆08:55 ⬇21:40
बुधः ⬇16:46 ⬆04:19*
राहुः ⬇16:27 ⬆04:02*
केतुः ⬆16:27 ⬇04:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:05-13:40; अपराह्णः—15:15-16:50; सायाह्नः—18:25-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:30; अपराह्णः-मु॰2—14:12-15:02; सायाह्नः-मु॰2—16:43-17:34; सायाह्नः-मु॰3—17:34-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—22:57-01:13

  • राहुकालः—16:50-18:25; यमघण्टः—12:05-13:40; गुलिककालः—15:15-16:50

  • शूलम्—प्रतीची (►10:49); परिहारः–गुडम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, चन्द्र-दर्शनम्, द्विपुष्कर-योगः, शुक्र-मासः/ग्रीष्मऋतुः, शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) षडशीति-पुण्यकालः

  • 12:39→18:25

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

चन्द्र-दर्शनम्

  • 18:25→20:06

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

द्विपुष्कर-योगः

  • 09:03→22:09

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 06:15→18:25

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:05→18:25

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

Observed on Śukla-Dvitīyā tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः।
नृसिंहोपासकं नित्यं तं नृसिंहः गुरुं भजे॥

Details

शुक्र-मासः/ग्रीष्मऋतुः

  • 12:39→

Beginning of śukra-māsa, marked by the transit of Sun into mithuna-rāshī. Also marks the beginning of grīṣmar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details