2023-05-28

(चि॰)

ज्यैष्ठः-03-08 ,सिंहः-पूर्वफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-14🌞🌌 , शुक्रः-03-08🌞🪐 , भानुः

  • Indian civil date: 1945-03-07, Islamic: 1444-11-08 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►09:57; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►26:18*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — हर्षणः►20:36; वज्रम्►
  • २|🌛-🌞|करणम् — बवम्►09:57; बालवम्►22:57; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.15° → -45.19°), मङ्गलः (-57.77° → -57.39°), शनिः (89.59° → 90.52°), बुधः (24.61° → 24.65°), गुरुः (33.92° → 34.66°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:27🌇
चन्द्रः ⬆12:41 ⬇01:12*
शनिः ⬇12:12 ⬆00:27*
गुरुः ⬇15:59 ⬆03:34*
मङ्गलः ⬆09:55 ⬇22:31
शुक्रः ⬆08:59 ⬇21:42
बुधः ⬇16:40 ⬆04:10*
राहुः ⬇15:58 ⬆03:33*
केतुः ⬆15:58 ⬇03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:30; मध्याह्नः—12:06-13:41; अपराह्णः—15:16-16:51; सायाह्नः—18:27-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:40-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:45-17:36; सायाह्नः-मु॰3—17:36-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:58-01:13

  • राहुकालः—16:51-18:27; यमघण्टः—12:06-13:41; गुलिककालः—15:16-16:51

  • शूलम्—प्रतीची (►10:50); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७८, ज्येष्ठाष्टमी

ज्येष्ठाष्टमी

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७८

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4847 (Kali era).

Here (in this world) the best among preceptors by name Mahādevendra adorned the incomparable seat of preceptor for forty-two years; thus the great Yogi realised the Self and attained siddhi on the ninth day of bright fortnight in the month of Jyeṣṭha in the year Krodhana. Ātmabodha, who wrote a commentary Suṣamā on Śrī Sadāśivabrahmendra’s Gururatnamālika also belonged to this period (a contemporary of this preceptor). Only during this period, the Jagadguru Maṭha moved out of Kāñci. The place where this present preceptor attained siddhi was the wellknown Tiruvottiyur situated in the north of Madras (Śalivahana era 1664).

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥६॥
महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं
समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे
तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥७॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details