2023-05-30

(चि॰)

ज्यैष्ठः-03-10 ,कन्या-हस्तः🌛🌌 , वृषभः-रोहिणी-02-16🌞🌌 , शुक्रः-03-10🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-09, Islamic: 1444-11-10 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:08; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►20:51; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►13:08; वणिजा►25:32*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (35.41° → 36.15°), शुक्रः (-45.23° → -45.27°), शनिः (91.45° → 92.38°), बुधः (24.64° → 24.58°), मङ्गलः (-57.01° → -56.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — मिथुनम्►19:21; कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:27🌇
चन्द्रः ⬆14:15 ⬇02:28*
शनिः ⬇12:05 ⬆00:19*
गुरुः ⬇15:53 ⬆03:28*
मङ्गलः ⬆09:52 ⬇22:27
शुक्रः ⬆09:00 ⬇21:42
बुधः ⬇16:40 ⬆04:09*
राहुः ⬇15:50 ⬆03:25*
केतुः ⬆15:50 ⬇03:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:27-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:31; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:46-17:36; सायाह्नः-मु॰3—17:36-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—15:17-16:52; यमघण्टः—08:55-10:31; गुलिककालः—12:06-13:41

  • शूलम्—उदीची (►10:50); परिहारः–क्षीरम्

उत्सवाः

  • दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥

Details

  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals