2023-05-31

(चि॰)

ज्यैष्ठः-03-11 ,कन्या-हस्तः🌛🌌 , वृषभः-रोहिणी-02-17🌞🌌 , शुक्रः-03-11🌞🪐 , बुधः

  • Indian civil date: 1945-03-10, Islamic: 1444-11-11 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►13:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►05:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►20:11; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►13:46; बवम्►25:48*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-56.63° → -56.25°), शुक्रः (-45.27° → -45.30°), शनिः (92.38° → 93.31°), बुधः (24.58° → 24.46°), गुरुः (36.15° → 36.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:06🌞-18:28🌇
चन्द्रः ⬆15:05 ⬇03:09*
शनिः ⬇12:01 ⬆00:16*
गुरुः ⬇15:50 ⬆03:25*
मङ्गलः ⬆09:50 ⬇22:26
शुक्रः ⬆09:01 ⬇21:42
बुधः ⬇16:40 ⬆04:09*
राहुः ⬇15:46 ⬆03:20*
केतुः ⬆15:46 ⬇03:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:55-10:31; मध्याह्नः—12:06-13:41; अपराह्णः—15:17-16:52; सायाह्नः—18:28-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:35; प्रातः-मु॰2—06:35-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:13-15:04; सायाह्नः-मु॰2—16:46-17:37; सायाह्नः-मु॰3—17:37-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-04:59; मध्यरात्रिः—22:58-01:14

  • राहुकालः—12:06-13:41; यमघण्टः—07:20-08:55; गुलिककालः—10:31-12:06

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः, काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२९, व्यतीपात-श्राद्धम्, सर्व-पाण्डव-निर्जला-एकादशी

अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः

Rukmini Satyabhama sahita Krishna are taken out on the plava.

Details

काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२९

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2696 (Kali era).

A native of Gauḍadeśa, born in Kashmir, pious, Śrī Sureśvara, secured the knowledge of Pūrva Mīmāṁsa from Kumārila Bhaṭṭa, well-versed in Vedas, and avowed to house-holder’s life; he engaged in debate with Ācārya and got initiated into asceticism. Then, attending on Ācārya, he reached the highest level in yogic practices and by the directions of the Ācārya, he lived for seventy years at the Kāmapīṭha in Kāñci. Then, in the year 2695 of the Kali era, on the night of the twelfth day of the bright fortnight in the month of Jyeṣṭha of the Bhava year that revered Sureśa, having taken the world by surprise through his fame by traversing throughout the earth, united/merged with the Supreme Being in the path known as Laya obtained the state of beautiful form of Śivaliṅga verily in the presence of on-lookers.

गौडः काश्मीरजन्मा कलितपरिचितिः पूर्वतन्त्रे कुमाराद्
ब्रह्मण्यः सर्ववेदः स्फुटशपथपथं श्रीमदाचार्ययोधी।
सन्न्यासं प्रापितस्तं तदनु परिचरन् योगभूमैकसीमा
तस्यादेशेन काञ्च्याम् अवसदथ समाः सप्ततिं कामपीठे॥५॥
वर्षे शुद्धतरे (२६९५) कलेरथ भवे ज्येष्ठे सितद्वादशी-
रात्रौ चित्रितसर्वभूः स यशसा श्रीमान् सुरेशः स्वयम्।
श्रित्वा पुण्यरसां रसेन महता युञ्जन् लयाख्ये पथि
श्लक्ष्णश्रीशिवलिङ्गभूयम् अभजत् साक्षात् सतां पश्यताम्॥६॥
—पुण्यश्लोकमञ्जरी

Details

सर्व-पाण्डव-निर्जला-एकादशी

The Shukla-paksha Ekadashi of jyaiṣṭha month is known as nirjalā-ēkādaśī.

वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी भवेत्।
ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता॥
स्नाने चाचमने चैव वर्जयेन्नोदकं बुधः॥
संवत्सरस्य मध्ये एकादश्यो भवन्त्युत।
तासां फलमवाप्नोति अत्र मे नास्ति संशयः॥ (हेमाद्रौ-महाभारते व्यासवचनम्)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details