2023-06-03

(चि॰)

ज्यैष्ठः-03-14 ,वृश्चिकः-विशाखा🌛🌌 , वृषभः-रोहिणी-02-20🌞🌌 , शुक्रः-03-14🌞🪐 , शनिः

  • Indian civil date: 1945-03-13, Islamic: 1444-11-14 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►11:17; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — विशाखा►06:14; अनूराधा►29:02*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शिवः►14:44; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजा►11:17; भद्रा►22:18; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (95.17° → 96.11°), मङ्गलः (-55.49° → -55.12°), गुरुः (38.38° → 39.12°), शुक्रः (-45.33° → -45.34°), बुधः (24.06° → 23.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:07🌞-18:28🌇
चन्द्रः ⬆17:51 ⬇05:36*
शनिः ⬇11:49 ⬆00:04*
गुरुः ⬇15:41 ⬆03:15*
मङ्गलः ⬆09:46 ⬇22:21
शुक्रः ⬆09:02 ⬇21:42
बुधः ⬇16:43 ⬆04:10*
राहुः ⬇15:33 ⬆03:08*
केतुः ⬆15:33 ⬇03:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:07-13:42; अपराह्णः—15:18-16:53; सायाह्नः—18:28-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:26; साङ्गवः-मु॰2—09:08-09:59; पूर्वाह्णः-मु॰2—11:41-12:32; अपराह्णः-मु॰2—14:14-15:05; सायाह्नः-मु॰2—16:47-17:38; सायाह्नः-मु॰3—17:38-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:14-05:00; मध्यरात्रिः—22:59-01:14

  • राहुकालः—08:56-10:31; यमघण्टः—13:42-15:18; गुलिककालः—05:45-07:20

  • शूलम्—प्राची (►09:08); परिहारः–दधि

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१३०, कृत्तिकावैषाखोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मन्वादिः-(भौत्यः-[१४]), वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्), वेङ्कटाचले पूर्णिमा-गरुड-सेवा

अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details

काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१३०

Observed on Anūrādhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4995 (Kali era).

महास्वामीति विख्यातस्त्वष्टषष्टो जगद्गुरुः।
हारीतेऽन्वय उद्भूत उत्कृष्टे नाम धामनि॥२५॥
पञ्चोने वर्षसाहस्रपञ्चके विगते कलौ।
जयवर्षे वृषे मासि मैत्रर्क्षे कृष्णपक्षके॥२६॥
प्रतिपत्तिथिमध्याह्ने स्वामिनाथेति कीर्तितः।
महालक्ष्मीसुब्रह्मण्यदम्पत्योस्तपसः फलम्॥२७॥
—पुण्यश्लोकमञ्जरी
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम्।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम्॥

Details

कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details

मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

The Abhidhyeyaka Abhishekam festival, also known as Jyeshthabhishekam, is a celebration held annually in the auspicious month of Jyeshtha, aligning with the Jyeshtha star in the constellation. The term “Abhidhyeyakam” refers to a protective shield or armour, symbolizing the divine defense that the Lord assumes in this Kaliyuga to combat evil. This festival, celebrated over three days, centers around a special abhishekam performed for this sacred armour.

According to temple traditions, this Abhishekam is conducted to safeguard the Utsava deities of Lord Malayappa Swami and his consorts, Sridevi and Bhudevi. The purpose is to prevent any potential damage during various processions and holy baths (Tirumanjanam) throughout the year.

Each day of the festival, after the second bell, the deities are taken to the Kalyanotsava Mandapam situated in Sampangi Prakaram. Here, Snapana Tirumanjanam is performed, a ritual involving bathing the deities with consecrated water infused with spices, turmeric, sandal paste, honey, milk, and curd, accompanied by the chanting of Vedic mantras.

On each day, the Lord and his consorts are adorned in unique kavachams: The first day features the Vajrakavacham, a diamond-studded armour; the second day showcases the Muthyala kavacham, an armour studded with pearls; and the third day highlights the Svarna kavacham, a golden armour. The Svarna kavacham remains on the deities for the entire year and is only removed for the next Abhidhyeyaka Abhishekam.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details