2023-06-06

(चि॰)

ज्यैष्ठः-03-18 ,धनुः-पूर्वाषाढा🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-17🌞🪐 , मङ्गलः

  • Indian civil date: 1945-03-16, Islamic: 1444-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►24:50*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►23:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुक्लः►25:51*; ब्राह्मः►
  • २|🌛-🌞|करणम् — वणिजा►14:20; भद्रा►24:50*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.34° → -45.32°), गुरुः (40.62° → 41.36°), बुधः (23.10° → 22.68°), शनिः (97.98° → 98.92°), मङ्गलः (-54.37° → -53.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:07🌞-18:29🌇
चन्द्रः ⬇07:38 ⬆20:55
शनिः ⬇11:38 ⬆23:52
गुरुः ⬇15:32 ⬆03:05*
मङ्गलः ⬆09:42 ⬇22:15
शुक्रः ⬆09:03 ⬇21:42
बुधः ⬇16:49 ⬆04:14*
राहुः ⬇15:21 ⬆02:56*
केतुः ⬆15:21 ⬇02:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:31; मध्याह्नः—12:07-13:43; अपराह्णः—15:18-16:54; सायाह्नः—18:29-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:05; सायाह्नः-मु॰2—16:47-17:38; सायाह्नः-मु॰3—17:38-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—15:18-16:54; यमघण्टः—08:56-10:31; गुलिककालः—12:07-13:43

  • शूलम्—उदीची (►10:51); परिहारः–क्षीरम्