2023-06-07

(चि॰)

ज्यैष्ठः-03-19 ,मकरः-उत्तराषाढा🌛🌌 , वृषभः-रोहिणी-02-24🌞🌌 , शुक्रः-03-18🌞🪐 , बुधः

  • Indian civil date: 1945-03-17, Islamic: 1444-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:51; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ब्राह्मः►22:20; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►11:20; बालवम्►21:51; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (41.36° → 42.11°), बुधः (22.68° → 22.22°), शुक्रः (-45.32° → -45.30°), मङ्गलः (-53.99° → -53.62°), शनिः (98.92° → 99.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मेषः►19:37; वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:45-12:07🌞-18:30🌇
चन्द्रः ⬇08:42 ⬆21:52
शनिः ⬇11:34 ⬆23:49
गुरुः ⬇15:29 ⬆03:02*
मङ्गलः ⬆09:40 ⬇22:14
शुक्रः ⬆09:03 ⬇21:41
बुधः ⬇16:51 ⬆04:15*
राहुः ⬇15:17 ⬆02:52*
केतुः ⬆15:17 ⬇02:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:20; साङ्गवः—08:56-10:32; मध्याह्नः—12:07-13:43; अपराह्णः—15:18-16:54; सायाह्नः—18:30-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:27; साङ्गवः-मु॰2—09:09-10:00; पूर्वाह्णः-मु॰2—11:42-12:33; अपराह्णः-मु॰2—14:15-15:06; सायाह्नः-मु॰2—16:48-17:39; सायाह्नः-मु॰3—17:39-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:15-05:00; मध्यरात्रिः—23:00-01:15

  • राहुकालः—12:07-13:43; यमघण्टः—07:20-08:56; गुलिककालः—10:32-12:07

  • शूलम्—उदीची (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णपिङ्गल-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

कृष्णपिङ्गल-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as kr̥ṣṇapiṅgala-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details