2023-06-18

(चि॰)

ज्यैष्ठः-03-30 ,मिथुनम्-मृगशीर्षम्🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-29🌞🪐 , भानुः

  • Indian civil date: 1945-03-28, Islamic: 1444-11-29 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः (≈शुक्रः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►10:07; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►18:04; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — गण्डः►24:55*; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►10:07; किंस्तुघ्नः►22:43; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.03° → 14.07°), शनिः (109.34° → 110.30°), गुरुः (49.66° → 50.42°), शुक्रः (-44.59° → -44.46°), मङ्गलः (-49.95° → -49.59°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:46-12:09🌞-18:33🌇
चन्द्रः ⬇18:51
शनिः ⬇10:51 ⬆23:06
गुरुः ⬇14:55 ⬆02:27*
मङ्गलः ⬆09:25 ⬇21:54
शुक्रः ⬆09:02 ⬇21:35
बुधः ⬇17:28 ⬆04:47*
राहुः ⬇14:31 ⬆02:06*
केतुः ⬆14:31 ⬇02:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:09-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:29; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्नः-मु॰2—16:50-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:02-01:17

  • राहुकालः—16:57-18:33; यमघण्टः—12:09-13:45; गुलिककालः—15:21-16:57

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७६, चिदम्बरे स्वर्ण-सूर्यप्रभ-वाहनम्, झांसीराज्ञी लक्ष्मी हता #१६५, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पिण्ड-पितृ-यज्ञः, भोगशायि-पूजा

भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चिदम्बरे स्वर्ण-सूर्यप्रभ-वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan with a golden ‘surya prabha’ vahanam.

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७६

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3649 (Kali era).

The noble son of Śrīkṛṣṇa of Śrīmuṣṇa by name Śivasāmbha who went round the earth thrice, became a disciple of Śrīcitrukha through initiation, and later became the head of Śrī Śārada maṭha. He (Śrī Citsukhendra), whose biography was composed by Mantha in his work titled Siddhajaya adorned the Pīṭha for twenty-one years and attained immortal state. He, the austere, Saccidānandaghana attained immortality in the form of Śivaliṅga on the first day of the bright fortnight in the month of Āṣāḍha of Prabhava year in the Śaka era 470.

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥
—पुण्यश्लोकमञ्जरी

Details

झांसीराज्ञी लक्ष्मी हता #१६५

Event occured on 1858-06-18 (gregorian).

On 17 June in Kotah-ki-Serai near the Phool Bagh of Gwalior, a squadron of the 8th (King’s Royal Irish) Hussars, under Captain Heneage, fought the large Indian force commanded by Rani Lakshmibai, who was trying to leave the area. The 8th Hussars charged into the Indian force, slaughtering 5,000 Indian soldiers, including any Indian “over the age of 16”. They took two guns and continued the charge right through the Phool Bagh encampment. In this engagement, according to an eyewitness account, Rani Lakshmibai put on a sowar’s uniform and attacked one of the hussars; she was unhorsed and also wounded, probably by his sabre. Shortly afterwards, as she sat bleeding by the roadside, she recognised the soldier and fired at him with a pistol, whereupon he “dispatched the young lady with his carbine”.

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Observed on Amāvāsyā tithi of every (lunar) month (Sūryōdayaḥ/paraviddha).

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details