2023-06-19

(चि॰)

आषाढः-04-01 ,मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-30🌞🪐 , सोमः

  • Indian civil date: 1945-03-29, Islamic: 1444-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:25; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►20:09; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वृद्धिः►25:11*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►11:25; बालवम्►24:14*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.07° → 13.07°), गुरुः (50.42° → 51.19°), मङ्गलः (-49.59° → -49.23°), शनिः (110.30° → 111.26°), शुक्रः (-44.46° → -44.32°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:47-12:10🌞-18:33🌇
चन्द्रः ⬆06:29 ⬇19:41
शनिः ⬇10:47 ⬆23:02
गुरुः ⬇14:51 ⬆02:24*
मङ्गलः ⬆09:23 ⬇21:53
शुक्रः ⬆09:02 ⬇21:34
बुधः ⬇17:33 ⬆04:51*
राहुः ⬇14:27 ⬆02:02*
केतुः ⬆14:27 ⬇02:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:10-13:46; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:09; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:02-01:17

  • राहुकालः—07:22-08:58; यमघण्टः—10:34-12:10; गुलिककालः—13:46-15:21

  • शूलम्—प्राची (►09:11); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, चिदम्बरे रजत-भूत-वाहनम्, वाराही-नवरात्र-आरम्भः

चन्द्र-दर्शनम्

  • 18:33→19:41

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

चिदम्बरे रजत-भूत-वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a bhūta vahanam.

Details

वाराही-नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details