2023-06-21

(चि॰)

आषाढः-04-03 ,कर्कटः-पुष्यः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-07🌞🌌 , शुक्रः-03-32🌞🪐 , बुधः

  • Indian civil date: 1945-03-31, Islamic: 1444-12-02 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:10; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:19*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्याघातः►26:31*; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►15:10; वणिजा►28:17*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.03° → 10.95°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.16° → -44.00°), शनिः (112.21° → 113.18°), मङ्गलः (-48.87° → -48.51°), गुरुः (51.95° → 52.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:47-12:10🌞-18:33🌇
चन्द्रः ⬆08:12 ⬇21:12
शनिः ⬇10:39 ⬆22:54
गुरुः ⬇14:45 ⬆02:17*
मङ्गलः ⬆09:21 ⬇21:49
शुक्रः ⬆09:01 ⬇21:32
बुधः ⬇17:43 ⬆05:00*
राहुः ⬇14:18 ⬆01:54*
केतुः ⬆14:18 ⬇01:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:23; साङ्गवः—08:59-10:34; मध्याह्नः—12:10-13:46; अपराह्णः—15:22-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:45-12:36; अपराह्णः-मु॰2—14:18-15:09; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:03-01:18

  • राहुकालः—12:10-13:46; यमघण्टः—07:23-08:59; गुलिककालः—10:34-12:10

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे रजत-गजवाहनम्, दक्षिणायन-पुण्यकालः, पुरन्दरसन्धिः #३५८, शुचि-मासः/दक्षिणायनम्, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

चिदम्बरे रजत-गजवाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a silver elephant vahanam.

Details

दक्षिणायन-पुण्यकालः

  • 08:27→18:33

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

पुरन्दरसन्धिः #३५८

Event occured on 1665-06-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 14:03→18:33

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:10→18:33

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शुचि-मासः/दक्षिणायनम्

  • 20:27→

Beginning of śuchi-māsaḥ, marked by the transit of Sun into kaṭaka-rāshī. Importantly, this also marks the beginning of dakṣiṇāyanam, and the end of uttarāyaṇam. This also marks the summer solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details