2023-06-24

(चि॰)

आषाढः-04-06 ,सिंहः-मघा🌛🌌 , मिथुनम्-आर्द्रा-03-10🌞🌌 , शुचिः-04-03🌞🪐 , शनिः

  • Indian civil date: 1945-04-03, Islamic: 1444-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►22:17; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►07:16; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►29:22*; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवम्►09:07; तैतिलम्►22:17; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.71° → 7.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (54.25° → 55.02°), शनिः (115.10° → 116.07°), शुक्रः (-43.63° → -43.42°), मङ्गलः (-47.80° → -47.44°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — वृषभः►12:33; मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:48-12:11🌞-18:34🌇
चन्द्रः ⬆10:35 ⬇23:09
शनिः ⬇10:27 ⬆22:42
गुरुः ⬇14:36 ⬆02:07*
मङ्गलः ⬆09:16 ⬇21:44
शुक्रः ⬆08:59 ⬇21:29
बुधः ⬇17:58 ⬆05:15*
राहुः ⬇14:06 ⬆01:42*
केतुः ⬆14:06 ⬇01:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:23; साङ्गवः—08:59-10:35; मध्याह्नः—12:11-13:47; अपराह्णः—15:22-16:58; सायाह्नः—18:34-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:39; प्रातः-मु॰2—06:39-07:30; साङ्गवः-मु॰2—09:12-10:03; पूर्वाह्णः-मु॰2—11:45-12:36; अपराह्णः-मु॰2—14:19-15:10; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:03; मध्यरात्रिः—23:04-01:18

  • राहुकालः—08:59-10:35; यमघण्टः—13:47-15:22; गुलिककालः—05:48-07:23

  • शूलम्—प्राची (►09:12); परिहारः–दधि

उत्सवाः

  • काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८७, कुमार-षष्ठी-व्रतम्, चिदम्बरे रथोत्सवः

चिदम्बरे रथोत्सवः

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day is the rathotsava or chariot festival.

Details

काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८७

Observed on Śukla-Ṣaṣṭhī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3838 (Kali era).

Born near the Vedāchala mountain as the son of Vimalākṣa and well-known as Suśīlakamalākṣa, after renunciation became Citsukha; having had the authority of the preceptorship of Kāñci, He lived in the caves of Sahya mountain. He, having installed/deputed Citsukhānanda Yogīndra in his place, vanished fully on the sixth day of the bright fortnight of the month of Āṣāḍha of the year Dhātu. His preceptorship was for twenty-seven years.

वेदाचलान्तिकभवो विमलाक्षनाम्नः
सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटी-
पीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥
—पुण्यश्लोकमञ्जरी

Details

कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārōgyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details