2023-06-29

(चि॰)

आषाढः-04-11 ,तुला-स्वाती🌛🌌 , मिथुनम्-आर्द्रा-03-15🌞🌌 , शुचिः-04-08🌞🪐 , गुरुः

  • Indian civil date: 1945-04-08, Islamic: 1444-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►26:42*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►16:28; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►27:40*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजा►15:07; भद्रा►26:42*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.70° → 1.47°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.43° → -42.14°), मङ्गलः (-46.02° → -45.67°), गुरुः (58.12° → 58.89°), शनिः (119.94° → 120.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कर्कटः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:49-12:12🌞-18:35🌇
चन्द्रः ⬆14:38 ⬇02:30*
शनिः ⬇10:07 ⬆22:22
गुरुः ⬇14:20 ⬆01:51*
मङ्गलः ⬆09:09 ⬇21:35
शुक्रः ⬆08:54 ⬇21:22
बुधः ⬇18:26 ⬆05:43*
राहुः ⬇13:45 ⬆01:21*
केतुः ⬆13:45 ⬇01:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:25; साङ्गवः—09:00-10:36; मध्याह्नः—12:12-13:48; अपराह्णः—15:23-16:59; सायाह्नः—18:35-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:40; प्रातः-मु॰2—06:40-07:31; साङ्गवः-मु॰2—09:13-10:04; पूर्वाह्णः-मु॰2—11:46-12:37; अपराह्णः-मु॰2—14:19-15:11; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:04; मध्यरात्रिः—23:05-01:19

  • राहुकालः—13:48-15:23; यमघण्टः—05:49-07:25; गुलिककालः—09:00-10:36

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्

उत्सवाः

  • गोपद्म-व्रत-आरम्भः, नेतोजी-शुद्धिः #३४७, पॆरियाऴ्वार् तिरुनक्षत्तिरम्, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी

गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details

नेतोजी-शुद्धिः #३४७

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

(AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details

पॆरियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Svātī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ēkādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details