2023-07-05

(चि॰)

आषाढः-04-17 ,मकरः-श्रवणः🌛🌌 , मिथुनम्-आर्द्रा-03-21🌞🌌 , शुचिः-04-14🌞🪐 , बुधः

  • Indian civil date: 1945-04-14, Islamic: 1444-12-16 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:02; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:54*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►07:44; विष्कम्भः►27:45*; प्रीतिः►
  • २|🌛-🌞|करणम् — गरजा►10:02; वणिजा►20:15; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.58° → -5.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-43.91° → -43.57°), गुरुः (62.80° → 63.59°), शनिः (125.80° → 126.78°), शुक्रः (-40.39° → -39.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — मिथुनम्►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:50-12:13🌞-18:35🌇
चन्द्रः ⬇07:30 ⬆20:35
शनिः ⬇09:43 ⬆21:58
गुरुः ⬇14:01 ⬆01:31*
मङ्गलः ⬆09:01 ⬇21:24
शुक्रः ⬆08:46 ⬇21:11
बुधः ⬆06:11 ⬇18:57
राहुः ⬇13:20 ⬆00:56*
केतुः ⬆13:20 ⬇00:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:26; साङ्गवः—09:02-10:37; मध्याह्नः—12:13-13:49; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:41; प्रातः-मु॰2—06:41-07:32; साङ्गवः-मु॰2—09:14-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:05; मध्यरात्रिः—23:06-01:21

  • राहुकालः—12:13-13:49; यमघण्टः—07:26-09:02; गुलिककालः—10:37-12:13

  • शूलम्—उदीची (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • अष्टनाग-पूजा, श्रवण-व्रतम्

अष्टनाग-पूजा

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details