2023-07-06

(चि॰)

आषाढः-04-18 ,मकरः-श्रविष्ठा🌛🌌 , मिथुनम्-आर्द्रा-03-22🌞🌌 , शुचिः-04-15🌞🪐 , गुरुः

  • Indian civil date: 1945-04-15, Islamic: 1444-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:30; कृष्ण-चतुर्थी►27:13*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►24:23*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►17:04; पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — प्रीतिः►23:57; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►06:30; बवम्►16:49; बालवम्►27:13*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.75° → -6.89°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-43.57° → -43.22°), गुरुः (63.59° → 64.38°), शुक्रः (-39.98° → -39.54°), शनिः (126.78° → 127.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►27:21*; सिंहः►. **बुध** — मिथुनम्►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:51-12:13🌞-18:35🌇
चन्द्रः ⬇08:33 ⬆21:27
शनिः ⬇09:39 ⬆21:54
गुरुः ⬇13:57 ⬆01:27*
मङ्गलः ⬆09:00 ⬇21:22
शुक्रः ⬆08:44 ⬇21:09
बुधः ⬆06:16 ⬇19:02
राहुः ⬇13:16 ⬆00:52*
केतुः ⬆13:16 ⬇00:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:26; साङ्गवः—09:02-10:38; मध्याह्नः—12:13-13:49; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:42; प्रातः-मु॰2—06:42-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:06; मध्यरात्रिः—23:06-01:21

  • राहुकालः—13:49-15:24; यमघण्टः—05:51-07:26; गुलिककालः—09:02-10:38

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • गजानन-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

गजानन-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gajānana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details