2023-07-08

(चि॰)

आषाढः-04-21 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मिथुनम्-पुनर्वसुः-03-24🌞🌌 , शुचिः-04-17🌞🪐 , शनिः

  • Indian civil date: 1945-04-17, Islamic: 1444-12-19 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:51; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:34; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सौभाग्यः►17:19; शोभनः►
  • २|🌛-🌞|करणम् — गरजा►11:00; वणिजा►21:51; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.01° → -9.10°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-42.87° → -42.52°), शुक्रः (-39.08° → -38.60°), शनिः (128.75° → 129.74°), गुरुः (65.17° → 65.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — मिथुनम्►12:03; कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:51-12:13🌞-18:36🌇
चन्द्रः ⬇10:31 ⬆22:59
शनिः ⬇09:31 ⬆21:46
गुरुः ⬇13:51 ⬆01:21*
मङ्गलः ⬆08:57 ⬇21:18
शुक्रः ⬆08:41 ⬇21:05
बुधः ⬆06:27 ⬇19:11
राहुः ⬇13:08 ⬆00:44*
केतुः ⬆13:08 ⬇00:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:27; साङ्गवः—09:02-10:38; मध्याह्नः—12:13-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:42; प्रातः-मु॰2—06:42-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:06; मध्यरात्रिः—23:06-01:21

  • राहुकालः—09:02-10:38; यमघण्टः—13:49-15:25; गुलिककालः—05:51-07:27

  • शूलम्—प्राची (►09:15); परिहारः–दधि

उत्सवाः

  • बामाशाहो जातः #४७६

बामाशाहो जातः #४७६

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Bhama Shah, a vaishya, was a great general, adviser, minister of Mewar, who was later promoted to post of Prime Minister of Mewar by Maharana Pratap, to whom he served as close aide and confidante. He along with his younger brother Tarachand fought in several battles for Mewar.

After Maharana Pratap was defeated by Akbar in the Battle of Haldighati, had no funds at all to carry on the fight, and his family was close to starvation. At this point, Bhama shah and his brother Tarachand, presented their wealth to maharana Pratap, who was overwhelmed.

Details