2023-07-09

(चि॰)

आषाढः-04-22 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-पुनर्वसुः-03-25🌞🌌 , शुचिः-04-18🌞🪐 , भानुः

  • Indian civil date: 1945-04-18, Islamic: 1444-12-20 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►20:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►19:27; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शोभनः►14:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — भद्रा►08:51; बवम्►20:00; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.10° → -10.16°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.60° → -38.09°), मङ्गलः (-42.52° → -42.18°), शनिः (129.74° → 130.73°), गुरुः (65.97° → 66.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:52-12:14🌞-18:36🌇
चन्द्रः ⬇11:26 ⬆23:43
शनिः ⬇09:27 ⬆21:42
गुरुः ⬇13:48 ⬆01:17*
मङ्गलः ⬆08:55 ⬇21:17
शुक्रः ⬆08:39 ⬇21:02
बुधः ⬆06:32 ⬇19:15
राहुः ⬇13:04 ⬆00:40*
केतुः ⬆13:04 ⬇00:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:27; साङ्गवः—09:03-10:38; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:43; प्रातः-मु॰2—06:43-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:07; मध्यरात्रिः—23:06-01:21

  • राहुकालः—17:00-18:36; यमघण्टः—12:14-13:49; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्

उत्सवाः

  • चामुण्डेश्वरी-जयन्ती, पञ्च-पर्व-पूजा (अष्टमी), भानुसप्तमी

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

चामुण्डेश्वरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details