2023-07-16

(चि॰)

आषाढः-04-29 ,मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-पुनर्वसुः-03-32🌞🌌 , शुचिः-04-25🌞🪐 , भानुः

  • Indian civil date: 1945-04-25, Islamic: 1444-12-27 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►22:08; अमावास्या►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:37*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►28:42*; आषाढः►

  • 🌛+🌞योगः — ध्रुवः►08:28; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►09:18; शकुनिः►22:08; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (71.58° → 72.40°), शनिः (136.69° → 137.69°), शुक्रः (-34.43° → -33.71°), बुधः (-15.91° → -16.76°), मङ्गलः (-40.11° → -39.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:54-12:14🌞-18:35🌇
चन्द्रः ⬇17:37 ⬆05:15*
शनिः ⬇08:58 ⬆21:13
गुरुः ⬇13:25 ⬆00:54*
मङ्गलः ⬆08:45 ⬇21:04
शुक्रः ⬆08:22 ⬇20:43
बुधः ⬆07:03 ⬇19:39
राहुः ⬇12:35 ⬆00:11*
केतुः ⬆12:35 ⬇00:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:29; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:17-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—17:00-18:35; यमघण्टः—12:14-13:50; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • कर्कट-सङ्क्रमण-पुण्यकालः, पञ्च-पर्व-पूजा (चतुर्दशी), सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

कर्कट-सङ्क्रमण-पुण्यकालः

  • 16:42→18:35

Karkaṭa-Saṅkramaṇa Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
—वामनपुराणे (स्मृतिकौस्तुभम्)
घृतधेनुप्रदानं तु कर्कटे परिशस्यते॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:14→18:35

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details