2023-07-20

(चि॰)

अधिक-श्रावणः-4.5-03 ,कर्कटः-आश्रेषा🌛🌌 , कर्कटः-पुनर्वसुः-04-04🌞🌌 , शुचिः-04-29🌞🪐 , गुरुः

  • Indian civil date: 1945-04-29, Islamic: 1445-01-02 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►10:53; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►16:31; पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धिः►11:18; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:44; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-38.75° → -38.41°), शुक्रः (-31.35° → -30.49°), गुरुः (74.84° → 75.66°), शनिः (140.69° → 141.70°), बुधः (-19.12° → -19.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:15🌞-18:35🌇
चन्द्रः ⬆07:45 ⬇20:31
शनिः ⬇08:42 ⬆20:57
गुरुः ⬇13:11 ⬆00:40*
मङ्गलः ⬆08:40 ⬇20:56
शुक्रः ⬆08:09 ⬇20:30
बुधः ⬆07:18 ⬇19:49
राहुः ⬇12:18 ⬆23:55
केतुः ⬆12:18 ⬇23:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:45; प्रातः-मु॰2—06:45-07:36; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:09; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:50-15:25; यमघण्टः—05:55-07:30; गुलिककालः—09:05-10:40

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • माधवरावो भवति प्रधानमन्त्री #२६२, व्यतीपात-श्राद्धम्

माधवरावो भवति प्रधानमन्त्री #२६२

Event occured on 1761-07-20 (gregorian).

On this day, shortly after the disaster at pAnIpat, the great mAdhavarAv became peshvA, with Raghunathrao (paternal uncle) as co-regent with Gopikabai, Madhavrao’s mother.

Madhavrao’s Peshwaship lasted eleven years and four months, from 20 July 1761 to 18 November 1772, the first two years of which were a period of tutelage. During his last year he was entirely bed-ridden, so that it was only for about eight years that he actively controlled affairs. His activities may be arranged under four main heads, viz. :

    1. His Karnataka expeditions for putting down Haidarali;
    1. His relations with Nizam Ali ;
    1. His struggle first against his own uncle and then against the Bhosles of Nagpur ;
    1. The revival of Maratha power in the north.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details