2023-07-24

(चि॰)

अधिक-श्रावणः-4.5-06 ,कन्या-हस्तः🌛🌌 , कर्कटः-पुष्यः-04-08🌞🌌 , नभः-05-02🌞🪐 , सोमः

  • Indian civil date: 1945-05-02, Islamic: 1445-01-06 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►13:43; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►22:10; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शिवः►14:47; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:43; गरजा►26:30*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-37.39° → -37.05°), बुधः (-21.82° → -22.42°), शुक्रः (-27.69° → -26.67°), शनिः (144.72° → 145.73°), गुरुः (78.14° → 78.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — कर्कटः►28:16*; सिंहः►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:15🌞-18:34🌇
चन्द्रः ⬆10:49 ⬇22:59
शनिः ⬇08:25 ⬆20:40
गुरुः ⬇12:58 ⬆00:26*
मङ्गलः ⬆08:34 ⬇20:49
शुक्रः ⬆07:54 ⬇20:14
बुधः ⬆07:30 ⬇19:57
राहुः ⬇12:01 ⬆23:38
केतुः ⬆12:01 ⬇23:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—07:30-09:05; यमघण्टः—10:40-12:15; गुलिककालः—13:50-15:25

  • शूलम्—प्राची (►09:18); परिहारः–दधि