2023-07-27

(चि॰)

अधिक-श्रावणः-4.5-09 ,तुला-विशाखा🌛🌌 , कर्कटः-पुष्यः-04-11🌞🌌 , नभः-05-05🌞🪐 , गुरुः

  • Indian civil date: 1945-05-05, Islamic: 1445-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►15:48; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►25:26*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►13:34; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवम्►15:48; तैतिलम्►27:26*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.52° → -24.03°), मङ्गलः (-36.38° → -36.04°), शुक्रः (-24.53° → -23.40°), गुरुः (80.64° → 81.48°), शनिः (147.75° → 148.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:15🌞-18:34🌇
चन्द्रः ⬆13:20 ⬇01:09*
शनिः ⬇08:13 ⬆20:28
गुरुः ⬇12:47 ⬆00:16*
मङ्गलः ⬆08:30 ⬇20:43
शुक्रः ⬆07:41 ⬇20:01
बुधः ⬆07:37 ⬇20:01
राहुः ⬇11:49 ⬆23:26
केतुः ⬆11:49 ⬇23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:50-15:24; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:40

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्