{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-05-09, Islamic: 1445-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:27; शुक्ल-चतुर्दशी►27:52*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:56; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — विष्कम्भः►23:01; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:27; गरजा►17:42; वणिजा►27:52*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-19.76° → -18.47°), मङ्गलः (-35.04° → -34.70°), बुधः (-25.34° → -25.71°), शनिः (151.81° → 152.83°), गुरुः (84.01° → 84.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:15🌞-18:32🌇
चन्द्रः ⬆17:20 ⬇05:08*
शनिः ⬇07:56 ⬆20:12
गुरुः ⬇12:34 ⬆00:02*
मङ्गलः ⬆08:24 ⬇20:36
शुक्रः ⬆07:21 ⬇19:42
बुधः ⬆07:45 ⬇20:05
राहुः ⬇11:32 ⬆23:09
केतुः ⬆11:32 ⬇23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—07:32-09:06; यमघण्टः—10:40-12:15; गुलिककालः—13:49-15:24

  • शूलम्—प्राची (►09:19); परिहारः–दधि