2023-08-06

(चि॰)

अधिक-श्रावणः-4.5-20 ,मीनः-रेवती🌛🌌 , कर्कटः-आश्रेषा-04-21🌞🌌 , नभः-05-15🌞🪐 , भानुः

  • Indian civil date: 1945-05-15, Islamic: 1445-01-19 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:10; कृष्ण-षष्ठी►29:20*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►25:41*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►20:22; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:10; गरजा►18:10; वणिजा►29:20*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-11.50° → -10.01°), गुरुः (89.15° → 90.02°), बुधः (-27.02° → -27.17°), मङ्गलः (-33.04° → -32.71°), शनिः (157.94° → 158.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:14🌞-18:30🌇
चन्द्रः ⬇10:12 ⬆22:23
शनिः ⬇07:31 ⬆19:47
गुरुः ⬇12:13 ⬆23:40
मङ्गलः ⬆08:16 ⬇20:25
शुक्रः ⬆06:47 ⬇19:09
बुधः ⬆07:52 ⬇20:06
राहुः ⬇11:07 ⬆22:45
केतुः ⬆11:07 ⬇22:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:56; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:20-15:10; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—16:56-18:30; यमघण्टः—12:14-13:48; गुलिककालः—15:22-16:56

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्