2023-08-07

(चि॰)

अधिक-श्रावणः-4.5-22 ,मेषः-अश्विनी🌛🌌 , कर्कटः-आश्रेषा-04-22🌞🌌 , नभः-05-16🌞🪐 , सोमः

  • Indian civil date: 1945-05-16, Islamic: 1445-01-20 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►28:14*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►25:14*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शूलः►18:12; गण्डः►
  • २|🌛-🌞|करणम् — भद्रा►16:42; बवम्►28:14*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-10.01° → -8.50°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.17° → -27.28°), मङ्गलः (-32.71° → -32.37°), गुरुः (90.02° → 90.89°), शनिः (158.97° → 159.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — सिंहः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:14🌞-18:30🌇
चन्द्रः ⬇11:07 ⬆23:08
शनिः ⬇07:27 ⬆19:42
गुरुः ⬇12:09 ⬆23:36
मङ्गलः ⬆08:15 ⬇20:23
शुक्रः ⬆06:41 ⬇19:03
बुधः ⬆07:52 ⬇20:05
राहुः ⬇11:03 ⬆22:41
केतुः ⬆11:03 ⬇22:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:56; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:10; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—07:32-09:06; यमघण्टः—10:40-12:14; गुलिककालः—13:48-15:22

  • शूलम्—प्राची (►09:19); परिहारः–दधि