2023-08-13

(चि॰)

अधिक-श्रावणः-4.5-27 ,मिथुनम्-आर्द्रा🌛🌌 , कर्कटः-आश्रेषा-04-28🌞🌌 , नभः-05-22🌞🪐 , भानुः

  • Indian civil date: 1945-05-22, Islamic: 1445-01-26 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:20; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►08:24; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वज्रम्►15:50; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:20; गरजा►21:21; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.71° → 0.87°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (95.29° → 96.17°), शनिः (165.14° → 166.17°), मङ्गलः (-30.72° → -30.39°), बुधः (-27.10° → -26.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:13🌞-18:27🌇
चन्द्रः ⬇16:22 ⬆04:03*
शनिः ⬇07:01 ⬆19:17
गुरुः ⬇11:47 ⬆23:15
मङ्गलः ⬆08:06 ⬇20:12
शुक्रः ⬆06:02 ⬇18:27
बुधः ⬆07:52 ⬇20:00
राहुः ⬇10:38 ⬆22:16
केतुः ⬆10:38 ⬇22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:13-13:47; अपराह्णः—15:20-16:54; सायाह्नः—18:27-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:48-12:38; अपराह्णः-मु॰2—14:18-15:08; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:04-01:23

  • राहुकालः—16:54-18:27; यमघण्टः—12:13-13:47; गुलिककालः—15:20-16:54

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्, प्रदोष-व्रतम्, मणिपुरे राजनिर्वासनम् #१३२

मणिपुरे राजनिर्वासनम् #१३२

Event occured on 1891-08-13 (gregorian).

13 August is celebrated as Patriots Day in Manipur. At 5PM on this day in 1891, at the end of Anglo-maNipur war crown Prince Tikendrajit, Gen Thangal along with 3 others were hanged by the British at Kangjeibung, the oldest pologround in the world, just outside the palace. King Kulachandra was exiled to Kala Pani.

Context

After Maharaja Chandrakriti’s death in 1886, his son Surachandra Singh succeeded him. As in previous occasions, several claimants to the throne tried to unsettle the new king. Tikendrajit and Kulachandra Singh (two of the king’s brothers) succeeded. Kulachandra Singh became king, while Tikendrajit Singh the senApati holding real power. Surachandra Singh, once safely away, asked for British help. British decided to recognize Kulachandra Singh as Raja, and punish Tikendrajit for the coup. on 22 March 1891 with a troop of 400 soldiers under Colonel Skene and asked Raja Kulachandra Singh to hand over Tikendrajit. maNipuri forces fought - five British officers were killed. On 31 March 1891 the British Government sent a military force against Manipur formed by three army columns. British won and took the palace on 27th April. Churachand Singh, a minor was placed on the throne of Manipur. Tikendrajit and other leaders of Manipur subsequently went underground. Tikendrajit was arrested in the evening of 23 May and sentened to death.

Details

प्रदोष-व्रतम्

  • 18:27→19:54

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the first day of the festival, with the hoisting of the flag.

Details