2023-08-15

(चि॰)

अधिक-श्रावणः-4.5-29 ,कर्कटः-पुष्यः🌛🌌 , कर्कटः-आश्रेषा-04-30🌞🌌 , नभः-05-24🌞🪐 , मङ्गलः

  • Indian civil date: 1945-05-24, Islamic: 1445-01-28 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः अधिक-श्रावणः (≈अधिक-नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:43; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:56; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्यतीपातः►17:28; वरीयान्►
  • २|🌛-🌞|करणम् — शकुनिः►12:43; चतुष्पात्►25:55*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.45° → 4.03°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (167.20° → 168.24°), बुधः (-26.67° → -26.36°), मङ्गलः (-30.06° → -29.74°), गुरुः (97.07° → 97.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:13🌞-18:26🌇
चन्द्रः ⬇17:51 ⬆05:42*
शनिः ⬇06:53 ⬆19:09
गुरुः ⬇11:40 ⬆23:07
मङ्गलः ⬆08:03 ⬇20:08
शुक्रः ⬇18:15 ⬆05:43*
बुधः ⬆07:50 ⬇19:57
राहुः ⬇10:30 ⬆22:08
केतुः ⬆10:30 ⬇22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:13-13:46; अपराह्णः—15:20-16:53; सायाह्नः—18:26-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:48-12:38; अपराह्णः-मु॰2—14:17-15:07; सायाह्नः-मु॰2—16:47-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:04-01:22

  • राहुकालः—15:20-16:53; यमघण्टः—09:06-10:40; गुलिककालः—12:13-13:46

  • शूलम्—उदीची (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • अलबोय-युद्धम् #३५४, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, पञ्च-पर्व-पूजा (अमावास्या), भारते स्वातन्त्र्य-दिनोत्सवः #७६, महाबलिकर-सन्धिः #२७०, व्यतीपात-श्राद्धम्, सदाशिव-रावो जातः #२९३, सर्व-अधिक-श्रावण (कर्कट) अमावास्या (अलभ्यम्–पुष्यः, पुष्कला)

अलबोय-युद्धम् #३५४

Event occured on 1669-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mogol forces under rAma siMha (son of jayasiMha) of Amber defeat Ahom forces under Lachit Borphukan in a forced challenge. 10k Ahom soldiers were killed. This would be reversed a few years later in the Battle of Saraighat, two years later, in 1671 CE.

Background: A few years after shivAjI’s escape, rAmasiMha was sent by Awrangzeb to capture assam. His efforts at psychological warfare and dissent bore fruit when King Chakradhwaja Singha gave Lachit Borphukan and his commanders an ultimatum to attack mogols the very next day. Lachit was bewildered - charging the superior Rajput cavalry would be suicidal and that a naval engagement with the Mughals would be more feasible.

Lachit Borphukan had accepted rAmasiMha’s challenge and prepared a force of 40,000 men under four commanders. However, he led Ram Singh to believe that the Ahom army was only 20,000-strong. So the Rajput king sent only 10,000 soldiers under the command of Mir Nawab and madanavatI. Madanavati’s carnage on horseback only ended after she was shot dead by a stray bullet. Lachit’s hidden reserves then turned the tide. rAmasiMha became angry and then sent in the entire Rajput cavalry along with Mughal veterans who had been standing by.

Details

भारते स्वातन्त्र्य-दिनोत्सवः #७६

Event occured on 1947-08-15 (gregorian).

On this day, British finally quit India after splitting it into two (owing to bloody Muslim League strikes, and it’s own geopolitical interests) inimical parts - resulting in many decades of Anglicized Indian rule (which was nonetheless better than British times), rapid fall in infant mortality and sharp rise in life expectancy.

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्

kr̥ṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

महाबलिकर-सन्धिः #२७०

Event occured on 1753-08-15 (gregorian).

On this day, Duch East India Company submitted to a peace treaty with mArtANDa varma of tirvanantapuram - abandoning all hopes of political and commercial dominance in keraLa, agreeing not to obstruct the Raja’s expansion, and in turn, to sell to him arms and ammunition.

Context

In 1730s, mArtANDa varma started annexing and consolidating keraLa kingdoms. Dutch tried to stop him, but lost crucial battles. Some prominent dutch prisoners had switched to serving and upgrading mArtANDa varma’s army.

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सदाशिव-रावो जातः #२९३

Event occured on 1730-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

sadAshivrAv bhAu, who died fighting at 30 in pAnipaT, was born.

Details

सर्व-अधिक-श्रावण (कर्कट) अमावास्या (अलभ्यम्–पुष्यः, पुष्कला)

amāvāsyā of adhika śravaṇa month, which also falls in the sidereal solar month of kaṭaka.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

It is said in the Smrtis, that if Amavasya falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the third day of the festival, when there is a procession.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details