2023-08-28

(चि॰)

श्रावणः-05-12 ,धनुः-उत्तराषाढा🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , सोमः

  • Indian civil date: 1945-06-06, Islamic: 1445-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:23; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:41*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►09:52; सौभाग्यः►29:57*; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►08:01; बालवम्►18:23; कौलवम्►28:38*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.52° → -15.09°), शनिः (-179.30° → -178.26°), मङ्गलः (-25.82° → -25.49°), शुक्रः (21.29° → 22.51°), गुरुः (108.99° → 109.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:10🌞-18:19🌇
चन्द्रः ⬆16:01 ⬇03:52*
शनिः ⬆18:15 ⬇05:53*
गुरुः ⬇10:52 ⬆22:18
मङ्गलः ⬆07:46 ⬇19:44
शुक्रः ⬇17:01 ⬆04:26*
बुधः ⬆07:08 ⬇19:12
राहुः ⬇09:36 ⬆21:14
केतुः ⬆09:36 ⬇21:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:10-13:42; अपराह्णः—15:14-16:47; सायाह्नः—18:19-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:40-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:00-01:20

  • राहुकालः—07:33-09:05; यमघण्टः—10:37-12:10; गुलिककालः—13:42-15:14

  • शूलम्—प्राची (►09:17); परिहारः–दधि

उत्सवाः

  • दधि-व्रत-आरम्भः, दामोदर-द्वादशी, शाकव्रत-समापनम्, सोम-प्रदोष-व्रतम्

दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Vishnu Pratima Danam, Sridhara Puja

Details

दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details

सोम-प्रदोष-व्रतम्

  • 18:19→19:47

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday, which is already a special day for śivārādhanam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details

शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details