2023-08-30

(चि॰)

श्रावणः-05-14 ,मकरः-श्रविष्ठा🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , बुधः

  • Indian civil date: 1945-06-08, Islamic: 1445-02-13 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►10:58; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►20:44; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — अतिगण्डः►21:28; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजा►10:58; भद्रा►21:02; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.57° → -11.95°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-177.22° → -176.18°), गुरुः (110.88° → 111.83°), शुक्रः (23.70° → 24.85°), मङ्गलः (-25.17° → -24.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:09🌞-18:18🌇
चन्द्रः ⬆17:50 ⬇05:58*
शनिः ⬆18:06 ⬇05:45*
गुरुः ⬇10:44 ⬆22:10
मङ्गलः ⬆07:43 ⬇19:41
शुक्रः ⬇16:52 ⬆04:17*
बुधः ⬆06:56 ⬇19:00
राहुः ⬇09:28 ⬆21:06
केतुः ⬆09:28 ⬇21:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:18-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:19

  • राहुकालः—12:09-13:41; यमघण्टः—07:33-09:05; गुलिककालः—10:37-12:09

  • शूलम्—उदीची (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८७, नारायणरावो हतः #२५०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, यजुर्वेद-उपाकर्म, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८७

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3538 (Kali era).

Dumb boy, as He was named born of Khalvāṭavīra, the gem in the family of gaṇakas, got the ability to speak eloquently through the greatness of (the grace of) the Universal Preceptor, invested with sacred thread, and initiated into the entire scripture by his father and taking up asceticism, He remained in the seat of Universal preceptor. Preceptor Śaṅkarendra (Arbhakaśaṅkara), after installing Mātṛgupta, the ardent follower of the precepts of varṇāśrama (enjoined for respective classes of people) attained Siddhi on the full moon day in the month of Śravaṇa of the Śaka year 359. (In the Sanskrit and Tamil explanations on Pages 22 & 23, Matrugupta appears to be a patron of Sankarendra along with Ramilla, Sri Harsha etc.)

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥
श्रीशङ्करेन्द्रः श्रितमातृगुप्तम् आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥
—पुण्यश्लोकमञ्जरी

Details

नारायणरावो हतः #२५०

Event occured on 1773-08-30 (gregorian).

In an event that shook the marATha empire, the peshva nArayaNa rAv, brother of the great mAdhavarAv and vishvAs-rAv, was killed on the last day of gaNapati festival (Ananta Chaturdashi) in puNe.

Context

raghunAth rAv, though having military talent, was a power-hungry unscrupulous person with traitorous tendencies. He had earlier tried to usurp the throne from mAdhav rAv, only to be outmaneouvered and subdued with great difficulty by that noble peshva. With his death, raghoba was back at his old game.

Events

According to popular legend, Raghunathrao had sent a message to Sumer Singh Gardi to fetch Narayanrao using the Marathi word dharaa (धरा) or ‘hold’ (actual phrase in Marathi - " नारायणरावांना धरा"/“Narayanrao-ana dhara”). This message was intercepted by his wife Anandibai who changed a single letter to make it read as maaraa (मारा) or ‘kill’ . The miscommunication led the Gardis to chase Narayanrao, who, upon hearing them coming, started running towards his uncles' residence screaming, “Kaka! Mala Vachva!!” (“Uncle! Save me!"). The Gardis followed Narayanrao to his uncle’s chamber and the menial Tulaji Pawar pulled him while Sumer Singh Gardi cut him down. At the scene, a total of 11 persons were killed. Historian Sardesai writes that these 11 victims included seven brahmins (including Narayanrao), two Maratha servants and two maids.

Aftermath

The Chief Justice, Ram Shastri Prabhune was asked to conduct an investigation into the incident, and Raghunathrao, Anandibai and Sumer Singh Gardi were all prosecuted in absentia. Although Raghunathrao was acquitted, Anandibai was declared an offender and Sumer Singh Gardi the culprit. Sumer Singh Gardi died mysteriously in Patna, Bihar in 1775, and Anandibai performed Hindu rituals to absolve her sins. Kharag Singh and Tulaji Pawar were handed over by Hyder Ali back to the government and they were tortured to death.

As the result of the murder, senior ministers and generals of the Maratha confederacy formed a regency council , known as the “Baarbhai Council”, to conduct of the affairs of the state in the name of his soon to be born son, mAdhavarAv 2.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् ण्सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया

Details