2023-09-03

(चि॰)

श्रावणः-05-19 ,मीनः-रेवती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-18🌞🌌 , नभस्यः-06-12🌞🪐 , भानुः

  • Indian civil date: 1945-06-12, Islamic: 1445-02-17 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:24; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रेवती►10:36; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वृद्धिः►27:07*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवम्►07:32; बालवम्►18:24; कौलवम्►29:27*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.63° → -4.73°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-173.05° → -172.01°), शुक्रः (28.05° → 29.04°), मङ्गलः (-23.88° → -23.56°), गुरुः (114.70° → 115.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:08🌞-18:15🌇
चन्द्रः ⬇08:55 ⬆21:00
शनिः ⬆17:49 ⬇05:28*
गुरुः ⬇10:28 ⬆21:55
मङ्गलः ⬆07:38 ⬇19:34
शुक्रः ⬇16:34 ⬆03:59*
बुधः ⬆06:28 ⬇18:34
राहुः ⬇09:11 ⬆20:50
केतुः ⬆09:11 ⬇20:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:40; अपराह्णः—15:11-16:43; सायाह्नः—18:15-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:05; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:10-14:59; सायाह्नः-मु॰2—16:37-17:26; सायाह्नः-मु॰3—17:26-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:18

  • राहुकालः—16:43-18:15; यमघण्टः—12:08-13:40; गुलिककालः—15:11-16:43

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, बहुला-चतुर्थी, रविवार-हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

बहुला-चतुर्थी

Observed on Kr̥ṣṇa-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha).

Details

रविवार-हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्