2023-09-04

(चि॰)

श्रावणः-05-20 ,मेषः-अश्विनी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-19🌞🌌 , नभस्यः-06-13🌞🪐 , सोमः

  • Indian civil date: 1945-06-13, Islamic: 1445-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:42; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अश्विनी►09:24; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►24:54*; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:42; गरजा►28:08*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.73° → -2.80°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-23.56° → -23.23°), गुरुः (115.67° → 116.63°), शनिः (-172.01° → -170.97°), शुक्रः (29.04° → 29.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:08🌞-18:14🌇
चन्द्रः ⬇09:51 ⬆21:47
शनिः ⬆17:45 ⬇05:24*
गुरुः ⬇10:24 ⬆21:51
मङ्गलः ⬆07:36 ⬇19:32
शुक्रः ⬇16:30 ⬆03:56*
बुधः ⬆06:20 ⬇18:27
राहुः ⬇09:07 ⬆20:45
केतुः ⬆09:07 ⬇20:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:39; अपराह्णः—15:11-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:10-14:59; सायाह्नः-मु॰2—16:36-17:25; सायाह्नः-मु॰3—17:25-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:18

  • राहुकालः—07:32-09:04; यमघण्टः—10:36-12:08; गुलिककालः—13:39-15:11

  • शूलम्—प्राची (►09:16); परिहारः–दधि

उत्सवाः

  • काशी-विश्वेश्वर-मन्दिर-नाशः #३५४, रक्षा-पञ्चमी

काशी-विश्वेश्वर-मन्दिर-नाशः #३५४

Event occured on 1669-09-04 (gregorian).

Aurangzeb was later informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88.

Details

रक्षा-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Naga (Manasa) Puja

Details