2023-09-08

(चि॰)

श्रावणः-05-24 ,मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-17, Islamic: 1445-02-22 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►17:30; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:07; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►22:02; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►17:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.98° → 4.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.62° → 33.42°), गुरुः (119.56° → 120.55°), शनिः (-167.84° → -166.79°), मङ्गलः (-22.27° → -21.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:06🌞-18:11🌇
चन्द्रः ⬇13:30 ⬆01:08*
शनिः ⬆17:29 ⬇05:07*
गुरुः ⬇10:09 ⬆21:35
मङ्गलः ⬆07:31 ⬇19:25
शुक्रः ⬇16:16 ⬆03:42*
बुधः ⬇17:58 ⬆05:41*
राहुः ⬇08:51 ⬆20:29
केतुः ⬆08:51 ⬇20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:35; मध्याह्नः—12:06-13:37; अपराह्णः—15:09-16:40; सायाह्नः—18:11-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:04; पूर्वाह्णः-मु॰2—11:42-12:31; अपराह्णः-मु॰2—14:08-14:57; सायाह्नः-मु॰2—16:34-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:55-01:17

  • राहुकालः—10:35-12:06; यमघण्टः—15:09-16:40; गुलिककालः—07:32-09:04

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • अरविन्द-जयन्ती, काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९७, कौमार-पूजा, गोवा-मन्दिर-निरोधः #४५४, चण्डिका-पूजा

अरविन्द-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

चण्डिका-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गोवा-मन्दिर-निरोधः #४५४

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details

काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९७

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3628 (Kali era).

Well-known as Śiva earlier, this Citsukhendra the governor (of the maṭh) remained in Koṅkaṇa; adorning the Preceptorship He was taking care of spiritual activities. He did not move a step from his place. This revered Preceptor ever victorious, the selfrestrained one, merged in the Supreme on the night in the month of Śravaṇa of the year Parābhava.

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदावादाय शासनम् अवर्तत कोङ्कणेषु।
आचार्य इत्यभिधया परमार्यरक्षाम् आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥
अपराभवोऽपि च पराभवे सितोऽप्यनभस्यपीह स नभस्यथासिते।
प्रशमी जगाम दशमीं च सन्नसौ नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥
—पुण्यश्लोकमञ्जरी

Details

कौमार-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details