2023-09-10

(चि॰)

श्रावणः-05-26 ,मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-25🌞🌌 , नभस्यः-06-19🌞🪐 , भानुः

  • Indian civil date: 1945-06-19, Islamic: 1445-02-24 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►21:28; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►17:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वरीयान्►23:14; परिघः►
  • २|🌛-🌞|करणम् — बवम्►08:21; बालवम्►21:28; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.63° → 8.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-21.62° → -21.30°), गुरुः (121.53° → 122.53°), शनिः (-165.75° → -164.71°), शुक्रः (34.19° → 34.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:05🌞-18:10🌇
चन्द्रः ⬇15:06 ⬆02:49*
शनिः ⬆17:20 ⬇04:58*
गुरुः ⬇10:01 ⬆21:27
मङ्गलः ⬆07:28 ⬇19:21
शुक्रः ⬇16:10 ⬆03:36*
बुधः ⬇17:45 ⬆05:27*
राहुः ⬇08:42 ⬆20:21
केतुः ⬆08:42 ⬇20:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:37; अपराह्णः—15:08-16:39; सायाह्नः—18:10-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:30; अपराह्णः-मु॰2—14:07-14:56; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:54-01:17

  • राहुकालः—16:39-18:10; यमघण्टः—12:05-13:37; गुलिककालः—15:08-16:39

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • अगस्त्यार्घ्यम्, आवणि-ञायिऱ्ऱुक्किऴमै, रविपुष्य-योगः, सर्व-अजा-एकादशी

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

अगस्त्यार्घ्यम्

कन्यासङ्क्रमणादर्वाग्वै सप्तमदिने अगस्त्यार्घ्यं दातव्यम्। उक्तं च हेमाद्रौ।
कन्यायामागते सूर्ये अर्वाग्वै सप्तमे दिने।
कन्यायाः समनुप्राप्त्यै ह्यगस्त्यार्घ्यं विधीयते॥

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: TamilnaduTempleFestivals

रविपुष्य-योगः

  • 17:04→

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations

सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details