2023-09-17

(चि॰)

भाद्रपदः-06-02 ,कन्या-हस्तः🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , भानुः

  • Indian civil date: 1945-06-26, Islamic: 1445-03-02 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►09:59; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►12:59; भाद्रपदः►

  • 🌛+🌞योगः — ब्राह्मः►28:22*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►11:09; तैतिलम्►23:57; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-19.38° → -19.06°), शुक्रः (38.67° → 39.20°), शनिः (-158.44° → -157.40°), बुधः (15.77° → 16.48°), गुरुः (128.56° → 129.58°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:03🌞-18:05🌇
चन्द्रः ⬆07:31 ⬇19:38
शनिः ⬆16:51 ⬇04:29*
गुरुः ⬇09:32 ⬆20:59
मङ्गलः ⬆07:19 ⬇19:09
शुक्रः ⬇15:51 ⬆03:19*
बुधः ⬇17:11 ⬆04:54*
राहुः ⬇08:13 ⬆19:52
केतुः ⬆08:13 ⬇19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:32; मध्याह्नः—12:03-13:34; अपराह्णः—15:04-16:35; सायाह्नः—18:05-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:39-12:27; अपराह्णः-मु॰2—14:04-14:52; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:51-01:15

  • राहुकालः—16:35-18:05; यमघण्टः—12:03-13:34; गुलिककालः—15:04-16:35

  • शूलम्—प्रतीची (►10:51); परिहारः–गुडम्

उत्सवाः

  • अङ्गारक-जयन्ती, आदित्यहस्त-योगः, कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, कल्कि-जयन्ती, द्विपुष्कर-योगः, भाग्यनगर-विमुक्तिः #७५, मन्वादिः-(तामसः-[४]), रवि-सङ्क्रमण-पुण्यकालः, विश्वकर्म-जयन्ती, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, २०२२ आङ्ग्लद्वीपे मरूपप्लवः #१

२०२२ आङ्ग्लद्वीपे मरूपप्लवः #१

Event occured on 2022-09-17 (gregorian).

Islamists attack a hindu temple in Leicester, and desecrate flags.

Some of these instigators propagated fake news to inflame tensions and attacks against Hindus of Leicester.

  1. Majid Freeman (claimed a muslim boy was harrassed - debunked the next day by Leicester police; claimed anti-pAki slogans in a rally - also debunked.)
  2. Riaz Khan
  3. 5 Pillars (Islamist mouthpiece)

Details

आदित्यहस्त-योगः

  • →09:59

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

भाग्यनगर-विमुक्तिः #७५

Event occured on 1948-09-17 (gregorian).

Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details

द्विपुष्कर-योगः

  • 09:59→11:09

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

कल्कि-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Prātaḥ/puurvaviddha).

मासि भाद्रपदे शुक्लद्वितीयायां जनार्दनः।
म्लेच्छाक्रान्ते कलावन्ते कल्किरूपो भविष्यति॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥
—वैद्यनाथ-दीक्षितीयम्
भाद्रपदशुक्लद्वितीया कल्किजयन्ती। सा प्रातःकालव्यापिनी ग्राह्या।
भाद्रे शुक्लद्वितीयायां हस्तभे गुरुवासरे।
कन्यालग्ने तु राजेन्द्र हरिः कलिकिरूपधृत्॥ इति ।

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 12:59→18:05

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—निर्णयसिन्धुः
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

मन्वादिः-(तामसः-[४])

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:35→18:05

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:03→18:05

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

विश्वकर्म-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details