2023-09-21

(चि॰)

भाद्रपदः-06-06 ,वृश्चिकः-अनूराधा🌛🌌 , कन्या-उत्तरफल्गुनी-06-05🌞🌌 , नभस्यः-06-30🌞🪐 , गुरुः

  • Indian civil date: 1945-06-30, Islamic: 1445-03-06 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:15; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►15:32; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►25:39*; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►14:15; गरजा►26:00*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.62° → 41.05°), शनिः (-154.28° → -153.23°), गुरुः (132.66° → 133.69°), मङ्गलः (-18.11° → -17.79°), बुधः (17.71° → 17.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:02🌞-18:02🌇
चन्द्रः ⬆10:57 ⬇22:39
शनिः ⬆16:34 ⬇04:12*
गुरुः ⬇09:16 ⬆20:42
मङ्गलः ⬆07:14 ⬇19:02
शुक्रः ⬇15:43 ⬆03:12*
बुधः ⬇17:03 ⬆04:49*
राहुः ⬇07:57 ⬆19:35
केतुः ⬆07:57 ⬇19:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:02-13:32; अपराह्णः—15:02-16:32; सायाह्नः—18:02-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:02-14:50; सायाह्नः-मु॰2—16:26-17:14; सायाह्नः-मु॰3—17:14-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:50-01:13

  • राहुकालः—13:32-15:02; यमघण्टः—06:01-07:31; गुलिककालः—09:01-10:31

  • शूलम्—दक्षिणा (►14:02); परिहारः–तैलम्

उत्सवाः

  • कुमारिका-स्वपनम्, मन्थन-षष्ठी, ललिता-षष्ठी, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी

षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details

कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details