2023-10-07

(चि॰)

भाद्रपदः-06-23 ,मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-हस्तः-06-21🌞🌌 , इषः-07-15🌞🪐 , शनिः

  • Indian civil date: 1945-07-15, Islamic: 1445-03-22 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:08; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:54; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►29:57*; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►08:08; तैतिलम्►21:07; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.93° → 9.15°), मङ्गलः (-13.04° → -12.73°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.19° → 45.35°), शनिः (-137.69° → -136.66°), गुरुः (149.61° → 150.70°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:56🌞-17:51🌇
चन्द्रः ⬇13:02 ⬆00:44*
शनिः ⬆15:28 ⬇03:06*
गुरुः ⬇08:07 ⬆19:35
मङ्गलः ⬆06:55 ⬇18:35
शुक्रः ⬇15:20 ⬆02:57*
बुधः ⬇17:19 ⬆05:24*
राहुः ⬇06:50 ⬆18:30
केतुः ⬆06:50 ⬇18:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:56-13:25; अपराह्णः—14:54-16:22; सायाह्नः—17:51-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:55-14:42; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—08:59-10:28; यमघण्टः—13:25-14:54; गुलिककालः—06:01-07:30

  • शूलम्—प्राची (►09:11); परिहारः–दधि

उत्सवाः

  • अविधवा-नवमी, अशोकाष्टमी-व्रत-आरम्भः, जीमूतवाहन-पूजा, पुरट्टाचि-चऩिक्किऴमै

अविधवा-नवमी

Observed on Kr̥ṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

In honour of Avidhavaas (in the family), by holding a feast for Suvasinis and Kanyas.

भर्तुरग्रे मृता नारी सहदाहेन वा मृता।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्॥

Details

अशोकाष्टमी-व्रत-आरम्भः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

  • References
    • Aamade Jyotishi
  • Edit config file
  • Tags: SpecialVratam VratamStart SpecialPeriodStart

जीमूतवाहन-पूजा

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jeemuutavahana is an atma-tyagi vidyadhara Chakravarti. Saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day Garuda stopped eating snakes.

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details