2023-10-08

(चि॰)

भाद्रपदः-06-24 ,कर्कटः-पुष्यः🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , भानुः

  • Indian civil date: 1945-07-16, Islamic: 1445-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:13; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:42*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►10:13; वणिजा►23:23; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.15° → 8.36°), मङ्गलः (-12.73° → -12.41°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.35° → 45.49°), शनिः (-136.66° → -135.63°), गुरुः (150.70° → 151.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:01-11:56🌞-17:51🌇
चन्द्रः ⬇13:47 ⬆01:34*
शनिः ⬆15:24 ⬇03:01*
गुरुः ⬇08:03 ⬆19:30
मङ्गलः ⬆06:54 ⬇18:33
शुक्रः ⬇15:19 ⬆02:56*
बुधः ⬇17:21 ⬆05:28*
राहुः ⬇06:46 ⬆18:26
केतुः ⬆06:46 ⬇18:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:25; अपराह्णः—14:53-16:22; सायाह्नः—17:51-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:32-12:20; अपराह्णः-मु॰2—13:54-14:41; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—16:22-17:51; यमघण्टः—11:56-13:25; गुलिककालः—14:53-16:22

  • शूलम्—प्रतीची (►10:45); परिहारः–गुडम्

उत्सवाः

  • दुर्गा/गौरी-पूजा, रविपुष्य-योगः

दुर्गा/गौरी-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

रविपुष्य-योगः

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations