2023-10-09

(चि॰)

भाद्रपदः-06-25 ,कर्कटः-आश्रेषा🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , सोमः

  • Indian civil date: 1945-07-17, Islamic: 1445-03-24 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:37; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►29:42*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►06:45; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►12:37; बवम्►25:52*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.41° → -12.10°), बुधः (8.36° → 7.57°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-135.63° → -134.60°), शुक्रः (45.49° → 45.62°), गुरुः (151.79° → 152.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:56🌞-17:50🌇
चन्द्रः ⬇14:29 ⬆02:22*
शनिः ⬆15:20 ⬇02:57*
गुरुः ⬇07:59 ⬆19:26
मङ्गलः ⬆06:53 ⬇18:32
शुक्रः ⬇15:18 ⬆02:56*
बुधः ⬇17:23 ⬆05:31*
राहुः ⬇06:42 ⬆18:21
केतुः ⬆06:42 ⬇18:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:24; अपराह्णः—14:53-16:21; सायाह्नः—17:50-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:54-14:41; सायाह्नः-मु॰2—16:15-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—07:30-08:59; यमघण्टः—10:27-11:56; गुलिककालः—13:24-14:53

  • शूलम्—प्राची (►09:10); परिहारः–दधि