2023-10-10

(चि॰)

भाद्रपदः-06-26 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-24🌞🌌 , इषः-07-18🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-18, Islamic: 1445-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:09; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►07:41; शुभः►
  • २|🌛-🌞|करणम् — बालवम्►15:09; कौलवम्►28:24*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.57° → 6.79°), मङ्गलः (-12.10° → -11.79°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-134.60° → -133.57°), शुक्रः (45.62° → 45.73°), गुरुः (152.89° → 153.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:55🌞-17:49🌇
चन्द्रः ⬇15:09 ⬆03:09*
शनिः ⬆15:16 ⬇02:53*
गुरुः ⬇07:54 ⬆19:22
मङ्गलः ⬆06:51 ⬇18:30
शुक्रः ⬇15:17 ⬆02:56*
बुधः ⬇17:25 ⬆05:34*
राहुः ⬇06:38 ⬆18:17
केतुः ⬆06:38 ⬇18:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:55-13:24; अपराह्णः—14:52-16:21; सायाह्नः—17:49-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:53-14:41; सायाह्नः-मु॰2—16:15-17:02; सायाह्नः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:09

  • राहुकालः—14:52-16:21; यमघण्टः—08:59-10:27; गुलिककालः—11:55-13:24

  • शूलम्—उदीची (►10:45); परिहारः–क्षीरम्

उत्सवाः

  • नओखल्यां हिन्दुक-निघातस्यारम्भः #७७, सर्व-इन्दिरा-एकादशी

नओखल्यां हिन्दुक-निघातस्यारम्भः #७७

Event occured on 1946-10-10 (gregorian).

Naokhali massacre of hindus by muslims started

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ēkādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details