2023-10-11

(चि॰)

भाद्रपदः-06-27 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-25🌞🌌 , इषः-07-19🌞🪐 , बुधः

  • Indian civil date: 1945-07-19, Islamic: 1445-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:37; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►08:42; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►07:27; चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►08:36; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:37; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.79° → 6.02°), मङ्गलः (-11.79° → -11.47°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (153.98° → 155.08°), शनिः (-133.57° → -132.54°), शुक्रः (45.73° → 45.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:55🌞-17:49🌇
चन्द्रः ⬇15:46 ⬆03:55*
शनिः ⬆15:12 ⬇02:49*
गुरुः ⬇07:50 ⬆19:17
मङ्गलः ⬆06:50 ⬇18:28
शुक्रः ⬇15:16 ⬆02:55*
बुधः ⬇17:27 ⬆05:37*
राहुः ⬇06:34 ⬆18:13
केतुः ⬆06:34 ⬇18:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:24; अपराह्णः—14:52-16:20; सायाह्नः—17:49-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:53-14:40; सायाह्नः-मु॰2—16:14-17:02; सायाह्नः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:09

  • राहुकालः—11:55-13:24; यमघण्टः—07:30-08:58; गुलिककालः—10:27-11:55

  • शूलम्—उदीची (►12:19); परिहारः–क्षीरम्

उत्सवाः

  • यति-महालयम्

यति-महालयम्

Observed on Kr̥ṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details