2023-10-13

(चि॰)

भाद्रपदः-06-29 ,कन्या-उत्तरफल्गुनी🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , शुक्रः

  • Indian civil date: 1945-07-21, Islamic: 1445-03-28 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:51; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:08; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ब्राह्मः►10:00; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►08:55; शकुनिः►21:51; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.25° → 4.49°), मङ्गलः (-11.16° → -10.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.94° → 46.03°), गुरुः (156.19° → 157.29°), शनिः (-131.51° → -130.49°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:55🌞-17:47🌇
चन्द्रः ⬇17:00 ⬆05:28*
शनिः ⬆15:04 ⬇02:41*
गुरुः ⬇07:41 ⬆19:09
मङ्गलः ⬆06:48 ⬇18:25
शुक्रः ⬇15:14 ⬆02:55*
बुधः ⬇17:31 ⬆05:44*
राहुः ⬇06:25 ⬆18:05
केतुः ⬆06:25 ⬇18:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:55-13:23; अपराह्णः—14:51-16:19; सायाह्नः—17:47-19:19
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:39; सायाह्नः-मु॰2—16:13-17:00; सायाह्नः-मु॰3—17:00-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—10:26-11:55; यमघण्टः—14:51-16:19; गुलिककालः—07:30-08:58

  • शूलम्—प्रतीची (►10:44); परिहारः–गुडम्

उत्सवाः

  • कात्यायनी-जयन्ती, चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४६, पञ्च-पर्व-पूजा (चतुर्दशी), शस्त्रहतचतुर्दशी, शिवराज-मुगल-सन्धि-नवीकरणम् #३५३, शिवराजो सूरत-नगरं लुण्ठति #३५३

चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४६

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details

कात्यायनी-जयन्ती

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शिवराज-मुगल-सन्धि-नवीकरणम् #३५३

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details

शिवराजो सूरत-नगरं लुण्ठति #३५३

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details

शस्त्रहतचतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details