2023-10-15

(चि॰)

आश्वयुजः-07-01 ,तुला-चित्रा🌛🌌 , कन्या-चित्रा-06-29🌞🌌 , इषः-07-23🌞🪐 , भानुः

  • Indian civil date: 1945-07-23, Islamic: 1445-03-30 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►24:32*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►18:09; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वैधृतिः►10:19; विष्कम्भः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►12:02; बवम्►24:32*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.74° → 3.00°), मङ्गलः (-10.53° → -10.22°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.10° → 46.17°), शनिः (-129.46° → -128.44°), गुरुः (158.40° → 159.51°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:02-11:54🌞-17:46🌇
चन्द्रः ⬆06:16 ⬇18:17
शनिः ⬆14:56 ⬇02:33*
गुरुः ⬇07:32 ⬆19:00
मङ्गलः ⬆06:46 ⬇18:22
शुक्रः ⬇15:12 ⬆02:55*
बुधः ⬇17:35 ⬆05:50*
राहुः ⬇06:17 ⬆17:57
केतुः ⬆06:17 ⬇17:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:22; अपराह्णः—14:50-16:18; सायाह्नः—17:46-19:18
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:38; सायाह्नः-मु॰2—16:12-16:59; सायाह्नः-मु॰3—16:59-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—16:18-17:46; यमघण्टः—11:54-13:22; गुलिककालः—14:50-16:18

  • शूलम्—प्रतीची (►10:44); परिहारः–गुडम्

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, गृहदेवी-पूजा, थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७६, दर्श-स्थालीपाकः, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः दर्शे, रामराजेन +अड्डतिगल-लुण्ठनम् #१०१, शरन्नवरात्र-आरम्भः, स्तन्यवृद्धि-गौरी-व्रतम्

अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sāṅgavaḥ/puurvaviddha).

If the maternal grandfather is no more, grandson must perform shraddha for maternal grandfather. Grandson must seek blessings of his maternal grandparents, and bestow gifts.

अथाश्विनशुक्लप्रतिपदि दौहित्रेण मातामहश्राद्धं कार्यम्॥
जातमात्रोऽपि दौहित्रो जीवत्यपि च मातुले।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते॥
इयं च सङ्गवव्यापिनी ग्राह्येति निर्णयदीपे उक्तम्॥
प्रतिपद्याश्विन शुक्ले दौहित्रस्त्वेकपार्वणम्।
श्राद्धं मातामहं कुर्यात् सपिता सङ्गवे सति॥
जातमात्रोऽपि दौहित्रो जीवत्यपि हि मातुले।
प्रातः सङ्गवयोर्मध्ये याऽश्वयुक्प्रतिपद् भवेत्॥
अत्र सपिता इति विशेषणाज्जीवत्पितृक एवाधिकारी पिण्डरहितं कुर्यात्॥
मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च॥
इति पिण्डनिषेधात्॥

Details

गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

रामराजेन +अड्डतिगल-लुण्ठनम् #१०१

Event occured on 1922-10-15 (gregorian).

Alluri Sitarama Raju adopted guerilla warfare and challenged the British during his attack on the Addatigala police station. Raju carried out the attack on October 15. The British army had no option but to surrender.

Context

24 year old Alluri Sitarama Raju was a young hindu sannyAsI who gained popularity amongst the Andhra tribals, and motivated their struggle against their social ills, Christian missionaries and the British.

Details

स्तन्यवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७६

Event occured on 1947-10-15 (gregorian).

On this night, Muslim Kashmiri soldiers led by Major Nasarullah Khan brutally massaccred their Hindu fellows (some in their sleep) and joined Pakistani Islamist invaders.

Killing

On the night of 15/16 October 1947, a large party of raiders laid siege to Tharochi Fort where two companies of 2 J&K Battalion, one Gorkha and one Muslim had taken refuge. Brigadier Chhattar Singh in command of the Mirpur Brigade ordered his Brigade Major (BM), Major Nasarullah Khan to take two platoons of 3 JAK Battalion to deliver supplies and ammunition to the garrison in the Fort.

The garrison

On the way, he also assumed command of two companies sent earlier to relieve the besieged garrison. He deployed the Muslim Company on perimeter defense duty outside the Fort and told the Gorkhas to rest. Nasarullah Khan then called a meeting of all Muslim officers and JCOs and hatched a plan to eliminate the non-Muslim elements. During the night, the Muslim Company mercilessly butchered the sleeping Gorkhas! The Gorkha Commander, Captain Prem Singh was strangled to death by Muslim brother officers of his own battalion. Two Gorkha JCOs and 30 Other Ranks (OR) managed to escape the massacre.

The fort

Major Nasarullah Khan then led the Muslim troops inside the Tharochhi Fort where the garrison, was unaware of the developments of the night before and received the relieving column with joy. And at night, the unsuspecting Gorkhas were all murdered in a repeat performance. Their commander, Captain Raghubir Singh Thapa was tortured to death!

Context

Such betrayal by almost all the Muslim soldiers in the Maharaja’s army led to the crisis which followed.

Details

शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details