2023-10-19

(चि॰)

आश्वयुजः-07-05 ,वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-चित्रा-07-02🌞🌌 , इषः-07-27🌞🪐 , गुरुः

  • Indian civil date: 1945-07-27, Islamic: 1445-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:32*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:01; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सौभाग्यः►06:49; शोभनः►29:03*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►12:55; बालवम्►24:32*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.84° → 0.15°), मङ्गलः (-9.28° → -8.97°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-125.37° → -124.35°), शुक्रः (46.32° → 46.36°), गुरुः (162.85° → 163.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-11:53🌞-17:44🌇
चन्द्रः ⬆09:49 ⬇21:30
शनिः ⬆14:40 ⬇02:17*
गुरुः ⬇07:14 ⬆18:43
मङ्गलः ⬆06:41 ⬇18:16
शुक्रः ⬇15:09 ⬆02:54*
बुधः ⬇17:42 ⬆06:02*
राहुः ⬆17:40 ⬇05:56*
केतुः ⬇17:40 ⬆05:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:49-16:16; सायाह्नः—17:44-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:50-14:37; सायाह्नः-मु॰2—16:11-16:57; सायाह्नः-मु॰3—16:57-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:14; मध्यरात्रिः—22:40-01:07

  • राहुकालः—13:21-14:49; यमघण्टः—06:03-07:30; गुलिककालः—08:58-10:26

  • शूलम्—दक्षिणा (►13:50); परिहारः–तैलम्

उत्सवाः

  • आश्विन-नाग-पञ्चमी, उपाङ्ग-ललिता-व्रतम्, रामराजेन रम्पचोडावर-रक्षक-लुण्ठनम् #१०१, ललिता-पञ्चमी, शान्ति-पञ्चमी-व्रतम्

आश्विन-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Aashvina Naga Panchami.

सुमन्तुरुवाच
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन।
कृत्वा कुशमयानागान् गन्धाद्यैः सम्प्रपूजयेत्॥१॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशाम्पते।
गोधूमैः पयसा स्विनैर्भक्ष्यैश्च विविधैस्तथा॥२॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप॥३॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो।
स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः॥४॥
इत्येष कथितो बीर पञ्चमीकल्प उत्तमः।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥६॥
(ॐ कुरुकुल्ले फट् स्वाहा।)
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे समाप्तिकथनं नाम अष्टत्रिंशोऽध्यायः॥

Details

ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

रामराजेन रम्पचोडावर-रक्षक-लुण्ठनम् #१०१

Event occured on 1922-10-19 (gregorian).

Alluri Sitarama Raju beseiged Rampachodavaram station in broad daylight on October 19.

Context

24 year old Alluri Sitarama Raju was a young hindu sannyAsI who gained popularity amongst the Andhra tribals, and motivated their struggle against their social ills, Christian missionaries and the British.

Details

उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do pūjā of Lalita Devi.

आश्विने शुक्लपञ्चम्याम् उपाङ्गललिताव्रतम्॥४९॥
तस्याः स्वर्णमयीं मूर्तिं शक्त्या निर्माय नारद।
उपचारैः षोडशभिः पूजयेत्तां विधानतः॥५०॥
पक्वान्नं फलसंयुक्तं सघृतं दक्षिणान्वितम्।
द्विजवर्याय दातव्यं व्रतसम्पूर्तिहेतवे॥५१॥
``सवाहना शक्तियुता वरदा पूजिता मया।
मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्''॥५२॥

Details

शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details