2023-10-23

(चि॰)

आश्वयुजः-07-09 ,मकरः-श्रवणः🌛🌌 , तुला-चित्रा-07-06🌞🌌 , इषः-07-31🌞🪐 , सोमः

  • Indian civil date: 1945-08-01, Islamic: 1445-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►17:45; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:11; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►18:48; गण्डः►
  • २|🌛-🌞|करणम् — बालवम्►06:54; कौलवम्►17:45; तैतिलम्►28:31*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.88° → -2.54°), मङ्गलः (-8.04° → -7.73°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-121.30° → -120.28°), शुक्रः (46.41° → 46.41°), गुरुः (167.34° → 168.47°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:03-11:53🌞-17:42🌇
चन्द्रः ⬆13:29 ⬇01:26*
शनिः ⬆14:24 ⬇02:01*
गुरुः ⬇06:57 ⬆18:25
मङ्गलः ⬆06:37 ⬇18:10
शुक्रः ⬇15:07 ⬆02:55*
बुधः ⬆06:11 ⬇17:50
राहुः ⬆17:24 ⬇05:40*
केतुः ⬇17:24 ⬆05:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:53-13:20; अपराह्णः—14:47-16:15; सायाह्नः—17:42-19:15
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:49-14:36; सायाह्नः-मु॰2—16:09-16:55; सायाह्नः-मु॰3—16:55-17:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—07:31-08:58; यमघण्टः—10:25-11:53; गुलिककालः—13:20-14:47

  • शूलम्—प्राची (►09:10); परिहारः–दधि

उत्सवाः

  • (सायन) विष्णुपदी-पुण्यकालः, आयुध-पूजा, ऊर्ज-मासः, काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२६, पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्, भद्रकाळी-व्रतम्, मन्वादिः-(स्वायम्भुवः-[१]), महानवमी/सरस्वती-पूजा, विजयदशमी, शमी-पूजा/अपराजिता-पूजा, शरन्नवरात्र-समापनम्, शिवराजो विजयपुरम् आक्रामति #३५०, श्रवण-व्रतम्, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, सोमश्रावणी-योगः

(सायन) विष्णुपदी-पुण्यकालः

  • 15:26→17:42

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

आयुध-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship of all weapons, or rather, tools related to one’s profession.

परेद्युर् विजयदशम्यां सशस्त्रैः प्रक्रमिष्यते। ततः प्राग् अद्यायुधपूजा।

Details

ऊर्ज-मासः

  • 21:50→

Beginning of ūrja-māsaḥ, marked by the transit of Sun into vr̥śchika-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

भद्रकाळी-व्रतम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२६

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).

The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigorous practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude during the day of the Mahānavami day of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details

महानवमी/सरस्वती-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam is good, get crore times punya. MaatruNavami, NaamaNavami Vratam, DurgaNavami-Vratam, Shourya-Vratam, Mahaaphala Vratam, PradeeptaNavami

Details

मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śravaṇaḥ nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 11:53→17:42

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सोमश्रावणी-योगः

  • →17:11

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

शिवराजो विजयपुरम् आक्रामति #३५०

Event occured on 1673-10-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details

विजयदशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Arjuna wins over all Kauravas and Karna Sri Rama’s army built tents on ocean bank before crossing on Shravana star (AnandaRamayanam) Best day for AksharaaBhyaasam

आश्विनस्य सिते पक्षे दशम्यां तारकोदये।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये॥ (ज्योतिर्निबन्धः)

Details

शमी-पूजा/अपराजिता-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Perform puja to Shami tree. Arjuna and Pandavas had left their weapons on this tree during ajñātavāsa. Those who are unable to worship the tree must at least chant the following shlokas.

शमीं शमयते पापं शमी शत्रुविनाशिनि।
अर्जुनस्य धनुर्धात्री रामस्य प्रियदर्शिनी॥
शमीं कमलपत्राक्षीं शमीं कण्टकधारिणीम्।
आरोहतु शमीं लक्ष्मीः नृणामायुष्यवर्धिनीम्॥
नमो विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणे।
त्वत्तः पत्रं प्रतीच्छामि सदा विजयदो भव॥
अमङ्गलानां शमनीं दुष्कृतस्य च नाशिनीम्।
दुःस्वप्नहारिणीं धन्यां प्रवस्येऽहं शमीं शुभाम्॥

Details

शरन्नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details