2023-10-25

(चि॰)

आश्वयुजः-07-11 ,कुम्भः-शतभिषक्🌛🌌 , तुला-स्वाती-07-08🌞🌌 , ऊर्जः-08-02🌞🪐 , बुधः

  • Indian civil date: 1945-08-03, Islamic: 1445-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►12:32; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:27; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वृद्धिः►12:12; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►12:32; बवम्►23:08; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-7.42° → -7.11°), बुधः (-3.18° → -3.81°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-119.27° → -118.25°), शुक्रः (46.41° → 46.40°), गुरुः (169.59° → 170.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — तुला►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:04-11:52🌞-17:41🌇
चन्द्रः ⬆15:05 ⬇03:22*
शनिः ⬆14:16 ⬇01:53*
गुरुः ⬇06:48 ⬆18:16
मङ्गलः ⬆06:35 ⬇18:07
शुक्रः ⬇15:06 ⬆02:55*
बुधः ⬆06:17 ⬇17:53
राहुः ⬆17:16 ⬇05:31*
केतुः ⬇17:16 ⬆05:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:20; अपराह्णः—14:47-16:14; सायाह्नः—17:41-19:14
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:50; प्रातः-मु॰2—06:50-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:49-14:35; सायाह्नः-मु॰2—16:08-16:55; सायाह्नः-मु॰3—16:55-17:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:14; मध्यरात्रिः—22:38-01:07

  • राहुकालः—11:52-13:20; यमघण्टः—07:31-08:58; गुलिककालः—10:25-11:52

  • शूलम्—उदीची (►12:16); परिहारः–क्षीरम्

उत्सवाः

  • पेयाऴ्वार् तिरुनक्षत्तिरम्, राजराज-चोऴ-दानोत्सवः #१०३९, सर्व-पापाङ्कुशा-एकादशी

पेयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

राजराज-चोऴ-दानोत्सवः #१०३९

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 985 (Gregorian era).

On this day (starting from his coronation year), rAjarAja choLa is commemorated by offerings to shiva and the poor - especially at the tanjAvUjr bRhadIshvara temple. This event is aka ‘Sathaya Vizha’.

Details

सर्व-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details