2023-11-02

(चि॰)

आश्वयुजः-07-20 ,मिथुनम्-आर्द्रा🌛🌌 , तुला-स्वाती-07-16🌞🌌 , ऊर्जः-08-10🌞🪐 , गुरुः

  • Indian civil date: 1945-08-11, Islamic: 1445-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:52; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►29:54*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►13:08; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►09:30; तैतिलम्►21:52; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.99° → -8.55°), मङ्गलः (-4.95° → -4.64°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.15° → 46.10°), शनिः (-111.20° → -110.19°), गुरुः (178.65° → 179.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►28:44*; कन्या►. **बुध** — तुला►. **राहु** — मीनः►. **केतु** — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-11:52🌞-17:38🌇
चन्द्रः ⬇10:03 ⬆21:42
शनिः ⬆13:44 ⬇01:21*
गुरुः ⬇06:12 ⬆17:41
मङ्गलः ⬆06:27 ⬇17:55
शुक्रः ⬇15:02 ⬆02:57*
बुधः ⬆06:40 ⬇18:08
राहुः ⬆16:43 ⬇04:58*
केतुः ⬇16:43 ⬆04:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:32; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:18; अपराह्णः—14:45-16:11; सायाह्नः—17:38-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:52; प्रातः-मु॰2—06:52-07:38; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:06-16:52; सायाह्नः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:16; मध्यरात्रिः—22:37-01:07

  • राहुकालः—13:18-14:45; यमघण्टः—06:06-07:32; गुलिककालः—08:59-10:25

  • शूलम्—दक्षिणा (►13:47); परिहारः–तैलम्

उत्सवाः

  • घोटक-पञ्चमी

घोटक-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details