2023-11-03

(चि॰)

आश्वयुजः-07-21 ,मिथुनम्-पुनर्वसुः🌛🌌 , तुला-स्वाती-07-17🌞🌌 , ऊर्जः-08-11🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-12, Islamic: 1445-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►23:08; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धः►12:47; साध्यः►
  • २|🌛-🌞|करणम् — गरजा►10:25; वणिजा►23:08; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (179.79° → -179.07°), बुधः (-8.55° → -9.11°), मङ्गलः (-4.64° → -4.33°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.10° → 46.03°), शनिः (-110.19° → -109.19°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-11:52🌞-17:38🌇
चन्द्रः ⬇10:54 ⬆22:35
शनिः ⬆13:40 ⬇01:17*
गुरुः ⬇06:07 ⬆17:36
मङ्गलः ⬆06:26 ⬇17:54
शुक्रः ⬇15:01 ⬆02:57*
बुधः ⬆06:43 ⬇18:10
राहुः ⬆16:39 ⬇04:54*
केतुः ⬇16:39 ⬆04:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:33; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:18; अपराह्णः—14:45-16:11; सायाह्नः—17:38-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:52; प्रातः-मु॰2—06:52-07:38; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:52; सायाह्नः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:16; मध्यरात्रिः—22:37-01:07

  • राहुकालः—10:25-11:52; यमघण्टः—14:45-16:11; गुलिककालः—07:33-08:59

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • शिवराजः कल्याणं जयति #३६६, सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५४

सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५४

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5071 (Kali era).

Aradhana Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

शिवराजः कल्याणं जयति #३६६

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details