2023-11-04

(चि॰)

आश्वयुजः-07-22 ,कर्कटः-पुनर्वसुः🌛🌌 , तुला-स्वाती-07-18🌞🌌 , ऊर्जः-08-12🌞🪐 , शनिः

  • Indian civil date: 1945-08-13, Islamic: 1445-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:00*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►07:54; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►12:57; शुभः►
  • २|🌛-🌞|करणम् — भद्रा►11:59; बवम्►25:00*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.33° → -4.02°), बुधः (-9.11° → -9.66°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-109.19° → -108.19°), गुरुः (-179.07° → -177.93°), शुक्रः (46.03° → 45.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-11:52🌞-17:37🌇
चन्द्रः ⬇11:41 ⬆23:26
शनिः ⬆13:36 ⬇01:13*
गुरुः ⬆17:32 ⬇05:58*
मङ्गलः ⬆06:25 ⬇17:53
शुक्रः ⬇15:01 ⬆02:58*
बुधः ⬆06:46 ⬇18:12
राहुः ⬆16:35 ⬇04:50*
केतुः ⬇16:35 ⬆04:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:33; साङ्गवः—08:59-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:45-16:11; सायाह्नः—17:37-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:51; सायाह्नः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—08:59-10:26; यमघण्टः—13:18-14:45; गुलिककालः—06:06-07:33

  • शूलम्—प्राची (►09:11); परिहारः–दधि

उत्सवाः

  • त्रिपुष्कर-योगः

त्रिपुष्कर-योगः

  • 06:06→07:54

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations