2023-11-05

(चि॰)

आश्वयुजः-07-23 ,कर्कटः-पुष्यः🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-13🌞🪐 , भानुः

  • Indian civil date: 1945-08-14, Islamic: 1445-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:18*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►10:26; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►13:31; शुक्लः►
  • २|🌛-🌞|करणम् — बालवम्►14:06; कौलवम्►27:18*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.66° → -10.20°), मङ्गलः (-4.02° → -3.72°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-108.19° → -107.19°), गुरुः (-177.93° → -176.80°), शुक्रः (45.97° → 45.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-11:52🌞-17:37🌇
चन्द्रः ⬇12:25 ⬆00:15*
शनिः ⬆13:32 ⬇01:09*
गुरुः ⬆17:28 ⬇05:54*
मङ्गलः ⬆06:24 ⬇17:51
शुक्रः ⬇15:00 ⬆02:58*
बुधः ⬆06:48 ⬇18:14
राहुः ⬆16:30 ⬇04:46*
केतुः ⬇16:30 ⬆04:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:33; साङ्गवः—08:59-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:11; सायाह्नः—17:37-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:51; सायाह्नः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—16:11-17:37; यमघण्टः—11:52-13:18; गुलिककालः—14:44-16:11

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • खड्कि-युद्धम् #२०६, जीमूतवाहन-पूजा, जीवपुत्रिकाष्टमी, पञ्च-पर्व-पूजा (अष्टमी), मङ्गल-व्रतम्, महालक्ष्मी-व्रतम्, रविपुष्य-योगः

जीमूतवाहन-पूजा

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In North India, for progeny

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: SpecialPuja LessCommonFestivals

जीवपुत्रिकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

खड्कि-युद्धम् #२०६

Event occured on 1817-11-05 (gregorian).

battle of Khadki (aka battle of Ganeshkhind) at Pune. Casualties: English side: 86 Marathas: 500

Details

मङ्गल-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

महालक्ष्मी-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

उक्तञ्च पुराणसमुच्चये ।
श्रियोऽर्चनं भाद्रपदे सिताष्टमीं प्रारभ्य कन्यामगते च सूर्ये।
समापयेत् तत्र तिथौ च यावत् सूर्यस्तु पूर्वार्धगतो युवत्या॥ इति॥
एतेन भाद्रपदकृष्णाष्टमी यदा सिंहस्थेऽर्के सम्भवति तस्यामष्टम्यां महालक्ष्मीव्रतं
प्रारम्भं कृत्वा हस्तर्क्षपूर्वचरणद्वयस्थेऽर्के समापनं कुर्यादित्याशयः।
कन्यागतेऽर्के प्रारम्भस्य हस्तोत्तरदलस्थेऽर्के समापनस्य च निषिद्धत्वात्।
उक्तञ्च तत्रैव।
कन्यागतेऽर्के प्रारभ्य न कर्तव्यं श्रियोऽर्चनम्।
हस्तप्रान्तदलस्थेऽर्के तद्व्रतं न समापयेत्॥ इति ।
पूजनीया गृहस्थानाम् अष्टमी प्रावृषि श्रियः।
दोषैश्चतुर्भिस्सन्त्यक्त्वा सर्वसम्पत्करी तिथिः॥ इति ॥
पुत्रसौभाग्यराज्यादिनाशनी सा प्रकीर्तिता।
तस्मात् सर्वप्रयत्नेन त्याज्या कन्यागते रवौ॥
विशेषेण परित्याज्या नवमी दूषिता यदि। इति ।
त्रिदिने चावमे चैवाष्टमीं नोपवासयेत्।
पुत्रहा नवमी विद्धा स्वघ्नी हस्तार्धगे रवौ॥ इति॥
एते हि दोषाः प्रथमारम्भविषयाः। मध्ये सति सम्भवे ज्ञेयाः केवलतिथावेव कार्याः।
व्रतस्य षोडशाब्दसाध्यत्वेन मध्ये त्यागायोगात्। इयं चन्द्रोदयव्यापिनी ग्राह्या।
तत्रैव पूजाद्युक्तेः। परदिने चन्द्रोदयादूर्ध्वं त्रिमुहूर्तव्यापित्वे परैव कार्या।
अन्यथा पूर्वैव। उक्तञ्च हेमाद्रौ।
पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा।
त्रिमुहूर्ताऽपि सा पूज्या परतश्चोर्ध्वगामिनी॥ इति ।
परत इत्यत्र चन्द्रोदयात् परत इत्यर्थः। उक्तञ्च निर्णयामृते।
अर्धरात्रमतिक्रम्य वर्तते योत्तरा तिथिः।
तथा तस्यां तिथौ कार्यं महालक्ष्मीव्रतं सदा॥ इति ।

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

रविपुष्य-योगः

  • →10:26

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ, on which it is important to propitiate Surya Bhagavan.

आदित्येऽहनि पुष्य दैवात् सम्पद्यते यदि।
पुष्यार्कयोगस्तत्रार्कं प्रयतः पूजयेन्नृप॥ इति।

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: RareDays Combinations