2023-11-06

(चि॰)

आश्वयुजः-07-24 ,कर्कटः-आश्रेषा🌛🌌 , तुला-स्वाती-07-20🌞🌌 , ऊर्जः-08-14🌞🪐 , सोमः

  • Indian civil date: 1945-08-15, Islamic: 1445-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►29:51*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►13:19; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►26:09*; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►14:19; ब्राह्मः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:34; गरजा►29:51*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.72° → -3.41°), बुधः (-10.20° → -10.73°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-107.19° → -106.19°), गुरुः (-176.80° → -175.66°), शुक्रः (45.90° → 45.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — तुला►16:05; वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-11:52🌞-17:37🌇
चन्द्रः ⬇13:06 ⬆01:03*
शनिः ⬆13:28 ⬇01:05*
गुरुः ⬆17:23 ⬇05:49*
मङ्गलः ⬆06:23 ⬇17:50
शुक्रः ⬇15:00 ⬆02:58*
बुधः ⬆06:51 ⬇18:16
राहुः ⬆16:26 ⬇04:42*
केतुः ⬇16:26 ⬆04:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:33; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:11; सायाह्नः—17:37-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:53; प्रातः-मु॰2—06:53-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:51; सायाह्नः-मु॰3—16:51-17:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:17; मध्यरात्रिः—22:37-01:07

  • राहुकालः—07:33-09:00; यमघण्टः—10:26-11:52; गुलिककालः—13:18-14:44

  • शूलम्—प्राची (►09:11); परिहारः–दधि

उत्सवाः

  • भीमसेन-जयन्ती

भीमसेन-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhava year

Details