2023-11-10

(चि॰)

आश्वयुजः-07-27 ,कन्या-हस्तः🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-18🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-19, Islamic: 1445-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►12:36; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►24:05*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►17:00; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:36; गरजा►25:21*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.49° → -2.19°), बुधः (-12.29° → -12.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-172.24° → -171.10°), शनिः (-103.20° → -102.20°), शुक्रः (45.56° → 45.47°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:09-11:52🌞-17:36🌇
चन्द्रः ⬇15:35 ⬆04:09*
शनिः ⬆13:13 ⬇00:49*
गुरुः ⬆17:05 ⬇05:31*
मङ्गलः ⬆06:19 ⬇17:45
शुक्रः ⬇14:58 ⬆03:00*
बुधः ⬆07:02 ⬇18:24
राहुः ⬆16:10 ⬇04:25*
केतुः ⬇16:10 ⬆04:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:12-09:58; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:08

  • राहुकालः—10:26-11:52; यमघण्टः—14:44-16:10; गुलिककालः—07:34-09:00

  • शूलम्—प्रतीची (►10:43); परिहारः–गुडम्

उत्सवाः

  • धन्वन्तरि-जयन्ती, प्रदोष-व्रतम्, वसुदेव-पूजा, व्याघ्र-द्वादशी

धन्वन्तरि-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details

प्रदोष-व्रतम्

  • 17:36→19:10

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details

वसुदेव-पूजा

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

व्याघ्र-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Gujarat

Details